कर्क

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्क, हासे । सौत्रधातुरयम् । इति कविकल्पद्रुमः ॥ (म्वां--परं--अकं--सेट् ।) कर्क्कशः । इति दुर्गादासः ॥

कर्कः, पुं, (करोति आदिष्टं पालयति “कृदाधारा- र्च्चिकलिभ्यः कः” । उणां ३ । ४० । इति कः । बहुलवचनान्न ककारस्येत् संज्ञा ।) शुक्लाश्वः । इत्यमरः । २ । ८ । ४६ ॥ कुलीरः । दर्पणः । (क्रियतेऽसौ) घटः । कर्कटराशिः । (कृणोति हिनस्ति) अग्निः । इतिहेमचन्द्रः शब्दरत्नावली च ॥ कर्कटवृक्षः । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्क पुं।

शुक्लाश्वः

समानार्थक:सित,कर्क

2।8।46।1।4

पृष्ठ्यः स्थौरी सितः कर्को रथ्यो वोढा रथस्य यः। बालः किशोरो वाम्यश्वा वडवा वाडवं गणे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्क¦ हामे सौत्रः पर॰ अक॰ सेट्। कर्कति अककींत्। चकर्क प्रनिकर्कति।

कर्क¦ पु॰ कृनोति करोति क्रियते वा कृ--क तस्य नेत्त्वम् कर्क--अच् वा।

१ वह्नौ

२ श्वेताश्वे अमरः

३ दर्पणे

४ घटे

५ मेषा-वधिचतुर्थे राशौ

६ कुलीरे

७ कर्कटवृक्षे (कां कडाशिङा)च हेम॰।

८ कात्यायनश्रौतसूत्रभाष्यकारे पु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्क¦ mfn. (-र्कः-र्का-र्कं)
1. White.
2. Good, excellent. m. (-र्कः)
1. A white horse.
2. A mirror.
3. A water jar.
4. A crab.
5. A sign of the zodiac, (Cancer.)
6. A fire.
7. A long gourd.
8. Beauty. E. कृ to do, &c. क Unadi aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्क [karka], a. [कृ-क Uṇ.3.4]

White; गौः श्वेत इति भवति, अश्वः कर्क इति Mbh. on P.I.2.71. कर्कीं वत्सामिह रक्ष वाजिन् Av.4.38.6.

Good, excellent.

र्कः A crab.

Cancer, the fourth sign of the zodiac.

Fire.

A water-jar.

A mirror.

A white horse. Mb.7.132.3.

A kind of gem.

A vessel made out of a cocoanut shell.

A niggard. cf. ... कर्कस्तु मल्लके । घटभेदाग्निमुकुरसिताश्वकृपणेष्वपि । Nm. -र्का A white mare; Ks.121.278. [cf. Pers. kark; L. cancer; Gr. korkinos]. -Comp. -चिर्भटी small cucumber.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्क mf( ई)n. ( कृUn2. iii , 40 ; See. करङ्क) , white AV. iv , 38 , 6 ; 7

कर्क mf( ई)n. good , excellent W.

कर्क m. a white horse MBh.

कर्क m. a crab L.

कर्क m. the sign Cancer

कर्क m. a water-jar L.

कर्क m. fire L.

कर्क m. a mirror L.

कर्क m. a younger brother of the father L.

कर्क m. beauty L.

कर्क m. a particular gem L.

कर्क m. N. of a plant(= कर्कट) L.

कर्क m. N. of a commentator

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a ऋत्विक् at the sacrifice of ब्रह्मा. वा. १०६. ३७.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्क पु.
केकड़ा, मा.श्रौ.सू. 3.6.16 (अगिन्-वेदि का चयन, कच्छप का स्थानापन्न)।

"https://sa.wiktionary.org/w/index.php?title=कर्क&oldid=495083" इत्यस्माद् प्रतिप्राप्तम्