कर्णाट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्णाटः, पुं, (कर्णेषु अटति प्रभूतयशस्विन एतद्दे- शस्थराज्ञो गुणादिकीर्त्तनेन सर्व्वेषां कर्णेषु भ्रमतीति । कर्ण + अट् + अच् । शकन्ध्वादिवत्- साधुः ।) स्वनामख्यातदेशविशेषः । इति शब्द- रत्नावली ॥ यथा कर्णाटवर्णने राज्ञ्युक्तिः । “अर्व्वञ्चो यदि गद्यपद्यनिपुणा श्चेतश्चमत्कुर्व्वते तेषां मूर्द्ध्निददानि वामचरणं कर्णाटराजप्रिया” ॥ अयं देशः कूर्म्मविभागे दक्षिणस्यां दिशि वर्त्तते ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्णाट¦ पु॰
“रामनाथं समारभ्य श्रीरङ्गान्तं किलेश्वरि!। कर्णाटदेश इत्युक्तो राज्यसाम्राज्यदायकः” शक्तिसङ्ग॰उक्ते देशभेदे अयञ्च देशः कूर्म्मविभागे वृ॰ स॰ दक्षिणस्या-मुक्तः।
“अथ दक्षिणेन लङ्केत्युपक्रम्य
“कर्णाटमहाटवि-चित्रकूटेत्वादि”
“कोङ्कवेङ्कटकान् दक्षिणकर्णाटान् देशान्यदृच्छयोपगतः” भाग॰

५ ,

६ ,

८ ,
“तेषां मूर्द्ध्नि ददातिवामचरणं कर्णाटराजप्रिया” उद्भटः। कर्णाटजनपदेभवः अण्। कर्णाटभवे त्रि॰ स्त्रियां ङीप्
“कार्णा-टीचीनपीनस्तनवसनदशान्दोलनस्पन्दमन्दः” उद्भटः। बहुषु तस्य लुक्। कर्ण्णाटाः तद्देशवासिषु। तस्य राज-न्थपि अण्। कार्ण्णाट तद्देशनृपे। तस्य बहुषु लुक्। एकत्वे न।
“अरण्ये कार्ण्णाट त्वदरिवनितानां विधिवशात्” उद्भटः। ह्रस्वपाठे कर्ण्णाटशब्दस्य तन्नृपे लक्षणेति भेदः।

२ हंसपदीलतायां स्त्री राजनि॰।

३ रागिणीभेदे सं-गीतदामो॰। सा तु मालवरागस्य भार्य्या। कर्णाटे प्रसिद्धाअण् ङीप् कार्णाटी। अनुप्रासाङ्गवृत्तिभेदे
“कार्णाटी क-वर्गेणानुप्रासवतीति सरस्व॰ तद्वाक्यञ्च अलङ्कारशब्दे

३८

९ पृ॰ दर्शितम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्णाट¦ m. (-टः) A country, Karnata, whence the modern Karnatic: the name however was anciently applied to the central districts of the peninsula, including Mysur. f. (-टी)
1. One of the Raginis or fe- male personification of the musical modes, the bride of the Raga MALAVA.
2. A plant. E. कर्ण the ear, a prince, &c. and अट् to go, affix अच्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्णाटः [karṇāṭḥ] कर्णाटकः [karṇāṭakḥ], कर्णाटकः (pl.) N. of a country in the south of the Indian Peninsula; (काव्यम्) कर्णाटेन्दोर्जगति विदुषां कण्ठभूषत्वमेतु Vikr.18.12 -टी f.

A woman of the above country; कर्णाटीचीनपीनस्तनवसनदशादोलनस्पन्दमन्दः Udb. कर्णाटीचिकुराणां ताण्डवकरः Vb.1.29.

The हंसपदी plant.

One of the Rāgintod;īs or musical modes.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्णाट m. pl. N. of a people and the country they inhabit (the modern Karnatic ; the name , however , was anciently applied to the central districts of the peninsula , including Mysore) VarBr2S. Ra1jat. Katha1s. etc.

कर्णाट m. a king or inhabitant of कर्णाटKatha1s.

कर्णाट m. (in mus.) a particular राग

कर्णाट m. a kind of Mimosa L.

कर्णाट m. (in mus.) a particular रागिणी.

"https://sa.wiktionary.org/w/index.php?title=कर्णाट&oldid=495155" इत्यस्माद् प्रतिप्राप्तम्