कर्तृत्व

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्तृत्वम्, क्ली, (कर्तुर्भावः । कर्तृ + भावे त्वम् ।) कर्त्तृ- धर्म्मः । यथा, श्रीभगवद्गीता । ५ । १३ ॥ “न कर्तृत्वं न कर्म्माणि लोकस्य सृजति प्रभुः” ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्तृत्व/ कर्तृ--त्व n. id. Ka1s3.

कर्तृत्व/ कर्तृ--त्व n. the state of being the performer or author of anything MBh. BhP. etc.

"https://sa.wiktionary.org/w/index.php?title=कर्तृत्व&oldid=495185" इत्यस्माद् प्रतिप्राप्तम्