कर्पूरनालिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्पूरनालिका, स्त्री, पक्वान्नविशेषः । कर्पूरनारि इति नेओयाला इति च ख्याता । यथा भावप्रकाशः । “घृताढ्यया समितया कृत्वा लम्बपुटं ततः । लवङ्गोषणकर्पूरयुतया सितयान्वितम् ॥ पचेदाज्येन सिद्धैषा ज्ञेया कर्पूरनालिका । संयावसदृशी ज्ञेया गुणैः कर्पूरनालिका” ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्पूरनालिका¦ स्त्री
“घृताढ्यया समितया लम्बं कृत्वापुटंततः। लवङ्गोल्वणकर्पूरयुतया सितयाऽन्वितम्। पचेदाज्येनसिद्धैषा ज्ञेया कर्पूरनालिका। संयावसदृशी ज्ञेया गुणैःकर्पूरनालिका” भावप्र॰ उक्ते पाकभेदसिद्धे भक्ष्यभेदे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्पूरनालिका¦ f. (-का) Rice dressed with spices, camphor and ghee.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्पूरनालिका/ कर्पूर--नालिका f. a kind of food prepared with camphor (rice dressed with spices and camphor and ghee) Bhpr.

"https://sa.wiktionary.org/w/index.php?title=कर्पूरनालिका&oldid=495208" इत्यस्माद् प्रतिप्राप्तम्