कर्मिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्मिन्¦ त्रि॰ कर्मास्त्यस्य ब्रीह्या॰ इनि। व्यापारयुक्ते स्त्रियांङीप्
“कर्म्मिभ्यश्चाधिको योगी--तस्माद्योगी भवार्जुन!” गीता।

२ फलाभिसन्धानेन कर्मकर्त्तरि च।
“यत्कर्मिणोन प्रवेदयन्ति रागात्तेनातुराः क्षीणलोकाश्च्यवन्ते” मुण्ड॰ उ॰।
“इष्टापूर्त्तादिकर्मिणां धूमादिमार्गेण चन्द्र-मण्डलादिप्राप्तिः” शा॰ भा॰
“ऋत्विक्कर्षककमिं-णाम्” याज्ञ॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्मिन् [karmin], a.

Working, active, busy.

Engaged in any work or business.

One who performs religious deeds with the expectation of reward or recompense; यत् कर्मिणो न प्रवेदयन्ति रागात् Muṇḍ. Up.1.2.9. कर्मिभ्यश्चा- धिको योगी तस्माद्योगी भवार्जुन Bg.6.46. -m. A mechanic, artisan; अनेन विधिराख्यात ऋत्विक्कर्षककर्मिणाम् Y.2.265.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्मिन् mfn. acting , active , busy

कर्मिन् mfn. performing a religious action , engaged in any work or business A1s3vS3r. MBh. BhP. etc.

कर्मिन् mfn. belonging or relating to any act W.

कर्मिन् m. performer of an action Sarvad.

कर्मिन् m. labourer , workman VarBr2S.

कर्मिन् m. Butea frondosa Nigh.

"https://sa.wiktionary.org/w/index.php?title=कर्मिन्&oldid=265569" इत्यस्माद् प्रतिप्राप्तम्