कर्षू

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्षूः, पुं, (कृष् + “कृषिचमितनिधनिसर्जिखर्जिभ्य ऊः” । उणां १ । ८२ । इति ऊः ।) वार्त्ता । करी- षाग्निः । इत्यमरः । ३ । ३ । २२१ ॥ वार्त्ता अत्र- कृषिः । इति रमानाथः ॥ जीविका । इति भरतः ॥

कर्षूः, स्त्री, (कृष् विलेखने + “कृषिचमितनीति” ऊः उणां १ । ८२ ।) कुल्या । अल्पा कृत्रिमा सरित् । इत्यमरः । ३ । ३ । २२१ ॥ नदीमात्रम् । इति रत्नकोषः ॥ इष्टखातः । इति मेदिनी ॥ तद्यथा । चतुरङ्गुलपृथ्वीस्तावदन्त रास्तथाधः खाता वितस्त्यायतास्तिस्रः कर्षूः कुर्य्यात् कर्षूसभीपे अग्नित्रयमुपसमाधाय परिस्तीर्य्य तत्रैकैकस्मिन्ना- हुतित्रयं जुहुयात् । इति श्राद्धविवेक धृतविष्णु- सूत्रम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्षू स्त्री।

कुल्याभिधायिनी

समानार्थक:कर्षू

3।3।223।2।2

ना द्यूताङ्गे कर्षचक्रे व्यवहारे कलिद्रुमे। कर्षूर्वार्त्ता करीषाग्निः कर्षूः कुल्याभिधायिनी॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्षू¦ पु॰ कृष--ऊ।

१ करीषानले (घुटेर आगुन)।

२ कुल्यायांस्त्री अमरः।

३ इष्टखाते मेदि॰। इष्टखातस्तु
“चतु-रंङ्गुलपृथ्वीस्तावदन्तरास्तथाधःखाता वितस्त्यायतास्तिस्रःकर्षूः कुर्य्यात्” प्रा॰ वि॰ विष्णूक्तप्रमाणकगर्त्तभेदः।
“ततः कर्षूःकुर्य्यात् तन्मूले प्रागुदगग्न्युप समाधानं कृत्वापिण्डनिर्वपणम्”
“कर्षूत्रयमूले पुरुषाणां, कर्षूत्रय-[Page1776-a+ 38] मूले स्त्रीणाम्। पुरुषकर्षूत्रयं सान्नेनोदकेन पूरयेत्स्त्रीकर्षूत्रय सान्नेन पयसा दध्ना मांसेन, पयसा चप्रत्येकं कर्षूत्रयं पूरयित्वा जपेत्” विष्णु॰।

४ गर्त्त-मात्रे च।
“कर्षूवीरणवति” कात्या॰

२१ ,



२६ ।
“कर्षूः कुहर उच्यते” कर्कः अस्य ह्रस्वान्तमपि।
“दक्षिणतः कुटिले कर्षू खात्वा क्षीरोदकाभ्यां पूरयन्तिसप्तोत्तरतः प्राचीरुदक्स्थाःः” कात्या॰

२१ ,

३ ,

२६ ।
“श्मशानत उत्तरतः कुटिले कर्षू गर्त्तौ खात्वा” कर्कः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्षू¦ m. (-र्षूः)
1. A fire of dried cowdung.
2. Agriculture, cultivating, cultivation.
3. Livelihood. f. (-र्षूः)
1. A river.
2. A canal.
3. A shallow trench for receiving the sacrificial fire. E. कृष् to plough, &c. Unadi affix ऊ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्षूः [karṣūḥ], f.

A furrow, trench.

A river.

Canal.

A pit; कर्षूं खात्वा ... बिभरासि । Śat. Bṛ. (मत्स्यो- पाख्यान); कर्षूर्वार्ताकरीषाग्निलेखनेषु च खातने कुल्यायां तु कर्षूः ... Nm.-m.

A fire of dried cow-dung.

Agriculture, cultivation.

Livelihood.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्षू f. ( Un2. i , 82 ) a furrow , trench , incision S3Br. Ka1tyS3r. etc.

कर्षू f. a river , canal Comm. on Un2.

कर्षू m. ( ऊस्)a fire of dried cow-dung ib.

कर्षू m. agriculture L.

कर्षू m. livelihood L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Karṣū, a rare word found in the Śatapatha Brāhmaṇa,[१] denotes a ‘furrow’ or ‘trench.’

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्षू स्त्री.
(दक्षिण-अगिन् के दक्षिण-पूर्ण में कृष्ट) हलरेखा या खाँचा, मा.श्रौ.सू. 1.1.2.1०; परिखा (खाई) अथवा गड्ढा, इनकी संख्या 2 अथवा 6 होती है, जिनमें पितरों के लिए चावल के गोले (पिण्ड) रखे जाते हैं, आश्व.गृ.सू. 11.5.6.7 (अन्वष्टका); ये (गड्ढे) लम्बाई में पूर्व-पश्चिम एक प्रादेश, चौड़ाई में 4 अंगुल होते है एवं एक दूसरे से चार अंगुल की दूरी पर स्थित होते हैं, काठ.गृ.सू. 15.3 खाई अथवा खाँचे (गड्ढे), तीन की संख्या में प्रस्तरों एवं बालू से घिरे हुए श्मशान भूमि के पश्च भाग के उत्तर की तरफ खोदे जाते हैं। खाइयों अथवा गड्ढों में लबालब पानी भर देते हैं, और मृत व्यक्ति के सम्बन्धियों को इसमें स्नान करना पड़ता है, भा.पि.मे. 7.15.8।

  1. i. 8, 1, 3;
    xiii. 8, 3, 10. Cf. Schrader, Prehistoric Antiquities, 283.
"https://sa.wiktionary.org/w/index.php?title=कर्षू&oldid=495278" इत्यस्माद् प्रतिप्राप्तम्