कलविङ्क

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलविङ्कः, पुं, (कलं मधुरास्फुटं वङ्कते रौति । वकि वा गतौ + अच् पृषोदरादित्वात् अत इत्वे साधुः ।) चटकः । इत्यमरः । २ । ५ । १८ ॥ (यथा, मनुः । ५ । १२ । “कलविङ्कं प्लवं हंसं चक्राङ्गं ग्रामकुक्कुटम्” ॥) कलिङ्गकवृक्षः । इति मेदिनी ॥ कलङ्कः । श्वेत- चामरः । इति सारस्वतः ॥ (त्वष्टृपुत्त्रविश्वरूपस्य शिरोभेदः । पुरा किल कदाचित् ऐश्वर्य्यमत्तेन सुरेश्वरेण यदा सभागतः सुराचार्य्यो गीष्पति- रसम्मानितोऽन्तरधीयत । तदा ब्रह्मोपदिष्टैर्- सुरप्रपीडितैरमरैस्त्वाष्ट्रं विश्वरूपं पौरिहित्ये वरयित्वा भूयः सन्नद्धैरसुरा बबाधिरे । विश्वरूपस्तु मातामहकुलस्यापेक्षया परोक्षमसुरेभ्योऽपि यज्ञभागं प्रददौ तदभिज्ञाय सुरपतिर्भीतः क्रुद्धश्च विश्वरूपस्य शिरांस्यछिनत् । तस्य खलु त्वाष्ट्रस्य कपिञ्जलः कलविङ्कस्तित्तिरिरिति त्रीणि शिरां- स्यासन् तेषु सुरापायि शिर एव कलविङ्क इति बोध्यम् । एतद्विवरणन्तु श्रीमद्भागवते ६ । ९ अ- ध्याये सविस्तरं दर्शनीयम् ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलविङ्क पुं।

चटकः

समानार्थक:चटक,कलविङ्क

2।5।18।1।2

चटकः कलविङ्कः स्यात्तस्य स्त्री चटका तयोः। पुमपत्ये चाटकैरः स्त्र्यपत्ये चटकैव सा॥

पत्नी : चटकस्त्री

जन्य : चटकपुमपत्यम्,चटकस्त्र्यपत्यम्

 : चटकस्त्री, चटकपुमपत्यम्, चटकस्त्र्यपत्यम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलविङ्क(ङ्ग)¦ पुंस्त्री कलं वङ्क(ङ्ग)ते वगि (बकि)--गतौ अच्पृषो॰ अत इत्त्वम्।

१ चटके खगे, अमरः जाति-त्वेऽपि संयोगोपधत्वात् स्त्रियां टाप्।
“ग्रीष्मायकलविङ्गान् वर्षाभ्यस्तित्तिरान्” यजु॰

२४ ,

२० ।
“कल-[Page1781-a+ 38] विङ्कोलोहितादिः पुष्करसादस्ते त्वाष्ट्राः”

२४ ,

३० । अश्व-मेधपशुदेवकथने। अभक्ष्यप्रकरणे अस्याभक्ष्यतोक्तामनुना
“कलविङ्कं प्लवं हंसं चक्राङ्कं ग्रामकुक्कुटम्” बन्मांसगुणाः तस्य संज्ञाभेदश्च सुश्रुते उक्तो यथा-चकोरकलविङ्कमयूरक्रकरोपचक्रकुक्कुटसारङ्गशतपत्रकतित्ति-रकुररबाहुकशरलप्रभृतयस्त्र्याहना विष्करालघवः शीत-मधुराः कषाया दोषशमनाश्च”। मुखपादैर्हननात्त्र्याहनाः। भावप्र॰ विशेषतस्तन्मांसगुणा उक्ता यथा-( चटकः कलविङ्कः स्यात् कुलिङ्गः कालकण्ठकः। कुलिङ्गःशीतलः स्निग्धः स्वादुः शुक्रकफप्रदः सन्निपातहरोवेश्मचटकश्चातिशुक्रलः”

२ कलिङ्गवृक्षे मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलविङ्क¦ m. (-ङ्कः)
1. A sparrow.
2. A plant, (Echites antidysenterica:) see कलिङ्गक।
3. A spot, a stain.
4. A white Chowri. E. कल a low tone, chirping, &c. वकि to go, &c. अच् affix, the deriv. is irr.; also कलविङ्कक।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलविङ्कः [kalaviṅkḥ] गः [gḥ], गः 1 A sparrow; Ms.5.12; Y.1.174. कलविङ्कस्वर उत्तरं बभाषे Bu. Ch.5.34.

A spot, stain. कलशः, -सः (-शम्, -सम्) [केन जलेन लश-स-ति Tv.]

A pitcher, water-pot, a jar, dish; हिरण्मयं कलशं विभर्षि Mbh. on P.VI.4.174; Śi.11; स्तनौ मांसग्रन्थी कनककलशा- वित्युपमितौ Bh.3.2,1.97; Amaru 54. ˚जन्मन्, ˚उद्भवः N. of Agastya.

A churn.

A kind of measure.

A rounded pinnacle on the top of a temple

The ocean; क्षोभ्यतां कलशः सर्वैर्मन्दरः परिवर्त्यताम् Mb.1.18.32.-Comp. (स)

अम्भोधिः, अर्णवः, उदधि the ocean.

Kṣīrasāgara (Note on शाहेन्द्रविलास 2.68.). ककुस्थकुल- पर्यायकलशार्णवकौस्तुभः Viś. Guṇā.5. कलशी, -शिः (-सी, -सिः f.)

A pitcher, a jar.

A churn; कलशिमुदधिगुर्वीं बल्लवा लोडयन्ति; Śi.11.8.

Hemionitis Cordifolia (Mar. रिंगणी); -Comp. -सुतः N. of Agastya.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कलविङ्क m. a sparrow VS. TS. etc. Mn. etc.

कलविङ्क m. the Indian cuckoo Ka1ran2d2.

कलविङ्क m. a spot , stain(See. कलङ्क) L.

कलविङ्क m. a white चामरL.

कलविङ्क m. N. of a plant(= कलिङ्गक) L.

कलविङ्क m. N. of a तीर्थMBh.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kalaviṅka, a name of the ‘sparrow,’ is found in the Yajurveda Saṃhitās,[१] and occasionally later.[२]

  1. Taittirīya Saṃhitā, ii. 5, 1, 2;
    Maitrāyaṇī Saṃhitā, iii. 14, 1;
    Kāṭhaka Saṃhitā, xii. 10;
    Vājasaneyi Samhitā, xxiv. 20. 31.
  2. Satapatha Brāhmaṇa, i. 6, 3, 4;
    v. 5, 4, 5;
    Jaiminīya Brāhmaṇa, ii. 154, 3 (Transactions of the Connecticut Academy of Arts and Sciences, 15, 181). Cf. Zimmer, Altindisches Leben, 91.
"https://sa.wiktionary.org/w/index.php?title=कलविङ्क&oldid=495324" इत्यस्माद् प्रतिप्राप्तम्