कल्यवर्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्यवर्त/ कल्य--वर्त m. a morning meal , any light meal L.

कल्यवर्त/ कल्य--वर्त n. anything light , a trifle , trivial matter Mr2icch.

कल्यवर्त/ कल्य--वर्त n. (Prakrit kalla-vatta.)

"https://sa.wiktionary.org/w/index.php?title=कल्यवर्त&oldid=267438" इत्यस्माद् प्रतिप्राप्तम्