कशिपु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कशिपुः, पुं, (कशति दुःखं कश्यते वा कशगति- शासनयोः । कश + मृगष्वादित्वात् निपातनात् साधुः ।) भक्तम् । आच्छादनम् । एकोक्त्यान्नवस्त्रे कशिपू इति द्विवचनान्तम् । इति मेदिनी ॥ (शय्या । यथा, भागवते २ । २ । ४ । “सत्यां क्षितौ किं कशिपोः प्रयासैः” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कशिपु पुं-नपुं।

सिद्धान्नम्

समानार्थक:भिस्सा,भक्त,अन्ध,अन्न,ओदन,दीदिवि,कशिपु

3।3।130।2।2

गोधुग्गोष्ठपती गोपौ हरविष्णू वृषाकपी। बाष्पमूष्माश्रु कशिपु त्वन्नमाच्छादनं द्वयम्.।

अवयव : भक्तोद्भवमण्डः,भक्तसिक्तकान्नावयवः

 : मुन्यन्नविशेषः, स्थालीसंस्कृतान्नादिः, केशकीटाद्यपनीयशोधितोन्नः, दग्धोदनः

पदार्थ-विभागः : पक्वम्

कशिपु पुं-नपुं।

वस्त्रम्

समानार्थक:वस्त्र,आच्छादन,वास,चेल,वसन,अंशुक,कशिपु,नेत्र,अम्बर

3।3।130।2।2

गोधुग्गोष्ठपती गोपौ हरविष्णू वृषाकपी। बाष्पमूष्माश्रु कशिपु त्वन्नमाच्छादनं द्वयम्.।

अवयव : वस्त्रयोनिः,तन्तवः

वृत्तिवान् : कञ्चुक्यादेर्निर्माता,रजकः

 : क्षौमवस्त्रम्, कार्पासवस्त्रम्, कृमिकोशोत्थवस्त्रम्, मृगरोमजवस्त्रम्, छेदभोगक्षालनरहितवस्त्रम्, धौतवस्त्रयुगम्, धौतकौशेयम्, बहुमूल्यवस्त्रम्, पट्टवस्त्रम्, आच्छादितवस्त्रम्, जीर्णवस्त्रम्, शोभनवस्त्रम्, स्थूलपटः, स्त्रीपिधानपटः, कम्बलः, परिधानम्, उपरिवस्त्रम्, स्त्रीणां_कञ्चुलिशाख्यम्, प्रावरणः, अर्धोरुपिधायकवस्त्रम्, पादाग्रपर्यन्तलम्बमानवस्त्रम्, वितानम्, जवनिका, मृगरोमोत्थपटः, प्रावारः

पदार्थ-विभागः : वस्त्रम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कशिपु¦ पु॰ कशति दुःखम् कश्यते वा कश--गतिशासनयोःमृगय्वा॰ नि॰।

१ अन्ने आच्छादने च

२ अमरः। एक-शक्त्या

३ भक्ताच्छादनयोश्च विश्वः। पुष्पवन्तावित्यत्रेवअयं द्विवचनान्तः इति मेदि॰।

४ शय्यायाम्।
“कॢप्तैः कशिपुभिः कान्तं पर्य्यङ्कव्यजनाशनैः” भाग॰

३ ,

२३ ,

१६ ।
“चेदस्ति भूः किं कशिपोः प्रयासैः” भा॰

२ ,

२ ,

५ ।
“कशिपोः शय्यायाः” श्रीधरः।

५ आसनभेदे च
“क्वचिच्छये वरोपस्थे तृणपर्ण्णाश्मवेश्ममु। क्वचित्प्रासादपर्य्यङ्के कशिपौ वा यथेच्छया” भाग॰

७ ,

१३ ,

३७ । वेदे अस्य क्लीवत्वमपि
“प्रमुच्याश्वं दक्षिणेन वेदिम् हिर-ण्मयं कशिपूपस्तृणाति तस्मिन् होतोपविशति”
“हिर-ण्मययोः कशिपुनोः पुरस्तांत् प्रत्यङ्ङध्वर्य्युः” शत॰ ब्रा॰

१३ ,

४ ,

३ ,

१ ।
“कशिपु आसनभेदः।
“होत्रध्वर्य्यू हिरण्मययोः कशिपुनोरुपविष्टौ” कात्या॰

१५ ,

६ ,

१ । कशिपुशब्देन मसूरक उच्यते।
“फलकमिति पितृभूतिः” सं॰ व्या॰।
“अध्वर्य्युयजमानौकूर्चयोः”
“फलकयोर्वा, होतृब्रह्मोद्गातारः कशिपुषु” कात्या॰

२० ,

२ ,

२ ,

१९ ,

२० ,

२१ ।
“सपादमासनं कूर्चः(कुरछीचौकी)
“पादरहितं फलकं कशिपुशब्देनमृद्वासनं मसूरक उच्यते” संग्र॰ व्या॰। तेन मृद्वासनंपादरहितं फलकं च कशिपुशब्दार्थः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कशिपु¦ m. (-पुः)
1. Food.
2. Clothing. du. m. (-पू) Food and clothing. E. कश् to injure, to remove, (pain, hunger, &c.) पु affix, the form is irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कशिपु [kaśipu], m. or n.

A mat.

A pillow.

A bed. सत्यां क्षितौ किं कशिपोः प्रयासैः Bhāg.2.2.4.

पुः Food.

Clothing.

Food and clothing (according to विश्व).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कशिपु mn. a mat , pillow , cushion , mattress AV. S3Br. Ka1tyS3r. Kaus3. Vait. BhP.

कशिपु mn. a couch BhP.

कशिपु m. food L.

कशिपु m. clothing L.

कशिपु m. du. food and clothing L.

कशिपु m. (sometimes spelt कसिपु.)

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kaśipu denotes a ‘mat’ or ‘cushion’ made, according to the Atharvaveda,[१] by women from reeds (naḍa), which they crushed for the purpose by means of stones. On the other hand, the Śatapatha Brāhmaṇa[२] refers to a mat as made of gold.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कशिपु पु.
(न.) चटाई, आप.श्रौ.सू. 8.14.16; पिण्डपितृयज्ञ (रु. उपशयनीयं उपबर्हणम् उपधानम्); तोशक अथवा गद्दा, इसमें सोने की कढ़ाई की जाती है और इस पर पाठ (आख्यान) के समय होता बैठता है, ‘होतृब्रह्मोद्गातारः कशिपुषु’, का.श्रौ.सू. 2०.2.21 (अश्व); दर्श में वेदि पर रखा गया एक प्रकार का उपधान (तकिया), आप.श्रौ.सू. 1.8.2; मसूरक अथवा फलक के रूप में इसकी व्याख्या की गयी है, ‘होताध्वर्यू हिरण्मय्योः कशिपुनोरुपविष्टौ’, का.श्रौ.सू. 15.6.4; भाष्य-शयनस्योपरि विस्तारिका; बौ.श्रौ.सू. 5.11.3।

  1. vi. 138, 5.
  2. xiii. 4, 3, 1.
"https://sa.wiktionary.org/w/index.php?title=कशिपु&oldid=495494" इत्यस्माद् प्रतिप्राप्तम्