कश्चन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कश्चन, व्य, (किम् + चन् इति मुग्धबोधमतम् । पाणिनिमते पृथक्पदमिति भेदः ।) कश्चित् । इति ब्याकरणम् ॥ कोन । केह इति च भाषा । (यथा माधः १६ । १ । “दमघोषसुतेन कश्चन प्रतिशिष्ठः प्रतिभानवानथ” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कश्चन¦ अव्य॰ कः + विभक्त्यन्तात् चन इति मुग्ध॰ पाणिन्यमरमतेपृथक् पदमिति भेदः। (केओ) इत्यर्थे
“दमघोषसुतेनकश्चन प्रतिशिष्टः प्रतिभानवानथ” माघः। चित्। कश्चिद-प्यत्र अव्य॰ एकपदं द्विपदं वेति भेदः।
“कश्चित् कान्ता-विवहगुरुणा स्वाधिकारे प्रमत्तः” मेघ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कश्चन¦ ind. Some body, a certain person; the first member of com- pound is declinable. as कश्चन, कस्यचन, &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कश्चन/ कश्-चन etc. See. 2. क.

"https://sa.wiktionary.org/w/index.php?title=कश्चन&oldid=268287" इत्यस्माद् प्रतिप्राप्तम्