कश्मल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कश्मलम्, क्ली, (कश् गतिशातनयोः + कल । “कुटि- कशिकौतिभ्यः प्रत्ययस्य मुट्” ॥ उणां १ । १०८ इति मुट् ।) मूर्च्छा । इत्यमरः । २ । ८ । १०९ । (मोहः । यथा, गीतायाम् २ । २ । “कुतस्त्वाकश्मलमिदं विषमे समुपस्थितम्” ॥) पापम् । इति शब्दमाला ॥ मलिने त्रि । इति हेमचन्द्रः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कश्मल नपुं।

मूर्च्छा

समानार्थक:मूर्छा,कश्मल,मोह

2।8।109।2।2

अजन्यं क्लीबमुत्पात उपसर्गः समं त्रयम्. मूर्छा तु कश्मलं मोहोऽप्यवमर्दस्तु पीडनम्.।

वैशिष्ट्य : मूर्च्छावान्

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कश्मल¦ न॰ कश--कल मुट् च।

१ मूर्च्छायां,

२ मोहे,
“कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम्” गीता।
“मा राजन्! कश्मलं षोरं प्राविशो बुद्धिनाशनम्” भा॰स॰

४४ अ॰। वेदे पृषो॰ लस्य शः। कश्मश तत्रार्थे
“विद्वेष कश्मशं भयममित्रेषु निदध्मसि” अथ॰

३ पापेच शब्दमा॰

४ मलिने त्रि॰ हेम॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कश्मल¦ mfn. (-लः-ला-लं) Foul, dirty. m. (-लः)
1. Fainting, syncope.
2. Sin. E. कश् to go, क्मलच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कश्मल [kaśmala], a. [Uṇ 1.16.] Foul, dirty, disgraceful, ignominious; मत्सबंधात्कश्मला किंवदन्ती स्याच्चेदस्मिन्हन्त धिङ् मामधन्यम् U.1.42.

लम् Dejection of mind, lowness or depression of spirits; delusion (मोह); यदाश्रौषं कश्मलेना- भितन्ने Mb.1.1.181. कश्मलं महदाविशत Mb; कुतस्त्वा कश्मल- मिदं विषमे समुपस्थितम् Bg.2.2.

Sin.

A swoon. शोचन्विमुह्यन्नुपयाति कश्मलम् Bhāg.5.13.7.

Consternation, alarm.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कश्मल mf( आ, or ई)n. foul , dirty , impure Dhu1rtas.

कश्मल mf( आ, or ई)n. timid , pusillanimous

कश्मल n. dirt , filth Subh.

कश्मल n. impurity , sin L.

कश्मल mn. ( ifc. f( आ). )consternation , stupefaction , faintheartedness , pusillanimity MBh.

कश्मल mn. dejection of mind , weakness , despair MBh. BhP.

"https://sa.wiktionary.org/w/index.php?title=कश्मल&oldid=495500" इत्यस्माद् प्रतिप्राप्तम्