काङ्क्षिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काङ्क्षिन्¦ त्रि॰ काक्षि--णिनि। अभिलाषिणि
“देवा अप्यस्यरूपस्य नित्यं दर्शनकाङ्क्षिणः” गीता स्त्रियां ङीप्। तदा-श्वसिहि भद्रं ते भव त्वं कालकोङ्क्षिणी” रामा॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काङ्क्षिन् [kāṅkṣin], a. (-णी f.) [काङ्क्ष्-णिनि] Wishing for, desirous; दर्शन˚, जल˚ &c.; देवा अप्यस्य रूपस्य नित्यं दर्शन- काङ्क्षिणः Bg.11.52.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काङ्क्षिन् mfn. desiring , longing for , expecting , waiting for( acc. or in comp. ) MBh. R. Bhag. Pan5cat.

काङ्क्षिन् mfn. waiting R. v , 33 , 27 Pan5cat. iii , 134.

"https://sa.wiktionary.org/w/index.php?title=काङ्क्षिन्&oldid=269628" इत्यस्माद् प्रतिप्राप्तम्