काञ्चन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काञ्चनम्, क्ली, (काञ्चते दीप्यते इति । कचि ङ दीप्तौ + ल्युः ।) स्वर्णम् । इत्यमरः । २ । ९ । ९५ ॥ (यथा मनुः । २ । २३९ । “अमित्रादपि सद्वृत्तममेध्यादपि काञ्चनम्” ॥) पद्मकेशरम् । इति मेदिनी ॥ धनम् । नागकेशर- पुष्पम् । इति राजनिर्घण्टः ॥ (भावे ल्युट् । दीप्तिः । काञ्चनमये त्रि, यथा, सनुः । ५ । ११२ । “निर्लेपं काञ्चनं भाण्डमद्भिरेव विशुध्यति” ॥)

काञ्चनः, पुं, (काञ्चते दीप्यते इति कर्त्तरि ल्युः ।) स्वनामख्यातपुष्पवृक्षविशेषः । रक्तश्वेतभेदेन स द्विविधः । आद्यस्य पर्य्यायः । रक्तपुष्पः २ कोवि- दारः ३ युग्मपत्रः ४ कुण्डलः ५ ॥ द्वितीयस्य पर्य्यायः । काञ्चनालः २ कर्ब्बुदारः ३ पाकारिः ४ । इति रत्नमाला ॥ अस्य राजनिर्घण्टोक्तगुणपर्य्यायौ कोविदारशब्दे द्रष्टव्यौ ॥ * ॥ चम्पकः । नाग- केशरः । उदुम्बरः । धुस्तूरः । इति मेदिनी ॥ (पुरूरवसो वंश उद्भवस्य भीमस्य पुत्त्रः । यथा, भागवते । ९ । १५ । ३ । “भीमस्तु विजयस्याथ काञ्चनो होत्रकस्ततः” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काञ्चन नपुं।

सुवर्णम्

समानार्थक:स्वर्ण,सुवर्ण,कनक,हिरण्य,हेमन्,हाटक,तपनीय,शातकुम्भ,गाङ्गेय,भर्मन्,कर्बुर,चामीकर,जातरूप,महारजत,काञ्चन,रुक्म,कार्तस्वर,जाम्बूनद,अष्टापद,गैरिक,कलधौत,रजत,रै,भूरि,चन्द्र

2।9।95।1।4

चामीकरं जातरूपं महारजतकाञ्चने। रुक्मं कार्तस्वरं जाम्बूनदमष्टापदोऽस्त्रियाम्.।

वृत्तिवान् : स्वर्णकारः

 : अलङ्कारस्वर्णम्

पदार्थ-विभागः : , द्रव्यम्, तेजः, धातुः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काञ्चन¦ न॰ काचि--दीप्तौ भावे ल्युट्।

१ दीप्तौ। काचि--दीप्तौल्यु।

२ स्वर्णे अमरः।
“अमित्रादपि सद्वृत्तममेध्यादपिकाञ्चनम्”
“वार्य्यन्नगोमहीवासस्तिलकाञ्चनसर्पिषाम्”
“गोवीजकाञ्चनैर्वैश्यं शूद्रं सर्वैस्तु पातकैः” मनुः।

३ पद्म-केशरे मेदि॰।

४ नागकेशरपुष्पे

५ धने राजनि॰।

६ चम्पके

७ नागकेशरवृक्षे

८ उदुम्बरे

९ धुस्तूरे

१० स्वनाम-ख्याते वृक्षे च पु॰ मेदि॰। स्वार्थे कन्। काञ्चनवृक्षे। काञ्चनवृक्षश्च सुश्रुते वातशमनतयोक्तः। भद्रदारुकुष्ठेत्या-द्युपक्रमे
“काञ्चनकभार्गीत्यादिना
“समासेन वातसंशमनो-वर्ग” इति।
“काञ्चनारः काञ्चनको गण्डारिः शोण-पुष्पकः। कोविदारश्च मरिचः कुद्दालो युग्मपत्रकः। कुण्डली ताम्रपुष्पश्चाश्मन्तकः स्वल्पकोरकः। काञ्चनारोहिमग्राही तुवरः श्लेष्मपित्तनुत्। कृमिकुष्ठगुदभ्रंशगण्डमालाव्रणापहः। कोविदारोऽपि तद्वत् स्यात्तयोः पुष्पं लघु स्मृतम्। रूक्षं संग्रांहि पित्तास्रप्रदर-क्षयकासनुत्” भावप्र॰ तत्पर्य्यायभेदगुणाद्युक्तम्। काञ्चनमिव कायति कै--क। हरिताले न॰ राजनि॰शालिभेदे सुश्रु॰
“लोहितकशालिकलमेत्याद्युपक्रमे” दीर्घशूककाञ्चनकेत्यादि
“महादूषकप्रभृतयः शालयः” इत्य-न्तम्। काञ्चनस्य विकारः अण्।

११ काञ्चनविकारे त्रि॰।
“स काञ्चने यत्र मुनेरनुज्ञया” माघः।
“निर्लेपं काञ्चनं[Page1857-b+ 38] भाण्डमद्भिरेव विशुध्यति” मनुः। स्त्रियां ङीप्।
“तन्मध्ये च स्फटिकफलका काञ्चनी वासयष्टिः” मेघ॰। किमः द्वितीयान्तात् स्त्रियां चन मुग्ध॰।

१३ काञ्चिदि-त्यर्थे अव्य॰।
“न च काञ्चन काञ्चनसद्मचितिम्” भटुः।
“न काञ्चन परिहरेत्” छा॰ उ॰। द्विपदमिति बहवः। काचि बन्धने भावे ल्युट्।

१२ बन्धने न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काञ्चन¦ mfn. (-नः-नी-नं) Golden, of gold. n. (-नं)
1. Gold.
2. Wealth.
3. A filament of the lotus. m. (-नः)
1. Mountain ebony, (Bauhinia variegata, &c.)
2. A tree bearing a yellow fragrant flower, (Michelia champaca.)
3. Another plant, (Mesua ferrea:) see नागकेसर।
4. Glomerous fig-tree: see उडुम्बर।
5. Common thorn apple, (Datura metel.) f. (-नी)
1. Turmeric.
2. A yellow pigment. E. कचि to shine, &c. ल्युट् affix, the radical vowel lengthened; this etymology gives the meaning gold, the others refer to their colour, &c. in which they resemble the metal. [Page171-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काञ्चन [kāñcana], a. (-नी f.) [काञ्च्-ल्युट्] Golden, made of gold; तन्मध्ये च स्फटिकफलका काञ्चनी वासयष्टिः Me.81; काञ्चनं वलयम् Ś.6.8; Ms.5.112.

नम् Gold; समलोष्टाश्मकाञ्चनः Bg. 14.24. (ग्राह्यम्) अमेध्यादपि काञ्चनम् Ms.2.239.

Lustre, brilliancy.

Property, wealth, money.

The filament of a lotus.

Yellow orpiment.

A binding.

नः The Dhattūra plant.

The Champaka tree.

नी Turmeric.

Yellow orpiment.-Comp. -अङ्गी a woman with a golden (i. e. yellow) complexion; त्वं चेदञ्चसि काञ्चनाङ्गि वदनाम्भोजे विकासश्रियम् Bv.2.72. -कन्दरः a gold-mine. -गिरिः N. of the mountain Meru; Bhāg.5.16.28. -भूः f.

golden (yellow) soil.

gold-dust. -सन्धिः a treaty of alliance between two parties on terms of equality; cf. संगतः सन्धिरेवायं प्रकृष्टत्वात्सुवर्णवत् । तथान्यैः सन्धिकुशलैः काञ्चनः स उदाहृतः ॥ H.4.113.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काञ्चन n. gold Naigh. i , 2 Mn. Ya1jn5. Nal. Sus3r. Hit.

काञ्चन n. money , wealth , property W.

काञ्चन n. the filament of the lotus L.

काञ्चन mf( ई)n. golden , made or consisting of gold MBh. R. Mn. Megh. S3ak. BhP.

काञ्चन m. N. of several edible plants (Mesua ferrea L. ; Michelia Champaca L. ; Ficus glomerata L. ; Bauhinia variegata L. ; Datura fastuosa L. ; Rottleria tinctoria L. )

काञ्चन m. a covenant binding for the whole life Ka1m. (= Hit. )

काञ्चन m. a particular form of temple Hcat.

काञ्चन m. N. of the fifth बुद्धL.

काञ्चन m. N. of a son of नारायण(author of the play धनंजय-विजय)

काञ्चन m. N. of a prince(See. काञ्चन-प्रभ)

काञ्चन m. a kind of Asclepias( स्वर्णक्षीरी) L.

काञ्चन m. a plant akin to the Premna spinosa L.

काञ्चन m. a kind of yellow pigment.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the son of भीम, and father of Hotraka (Suhotra-वि। प्।). भा. IX. १५. 3; Vi. IV. 7. 3.
(II)--an यक्ष. वा. ६९. १२.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KĀÑCANA I : One of the two warriors given to Skandadeva by Mahāmeru. The other warrior was named Meghamālī. (M.B. Śalya Parva, Chapter 45, Verse 47).


_______________________________
*1st word in left half of page 384 (+offset) in original book.

KĀÑCANA II : A King of the Pūru dynasty. See under the word PŪRUVAṀŚA.


_______________________________
*2nd word in left half of page 384 (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काञ्चन न.
ग्रहों की पूजा में बुध-ग्रह के लिए अर्पित किया जाने वाला (स्वर्ण); अगिन्वे.गृ.सू. 2.5.1ः45।

"https://sa.wiktionary.org/w/index.php?title=काञ्चन&oldid=495637" इत्यस्माद् प्रतिप्राप्तम्