काठ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काठः, पुं, (काठ्यते तङ्क्यते इति । कठ + कर्म्मणि घञ् ।) पाषाणः । इति त्रिकाण्डशेषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काठ¦ पु॰ कठ्यते तङ्क्यते कठ--तङ्कने कर्म्मणि घञ्।

१ पाषाणे त्रिका॰। कठस्येदम् अण्।

२ कठसंबन्धिनित्रि॰ स्त्रियां ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काठ¦ m. (-ठः) A stone, a rock. E. कठ् to be hard, &c. अण् affix; also with कन् added, काठक।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काठः [kāṭhḥ], A rock, stone.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काठ mf( ई)n. proceeding from or composed by कठPa1n2. 4-3 , 107 Ka1s3.

काठ m. a rock , stone L.

"https://sa.wiktionary.org/w/index.php?title=काठ&oldid=495659" इत्यस्माद् प्रतिप्राप्तम्