कादम्बिनी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कादम्बिनी, स्त्री, (कादम्बाः कलहंसाः सन्ति अस्यां । कादम्ब + इनि ङीष् ।) मेघमाला । मेघश्रेणिः । इत्यमरः । १ । ३ । ८ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कादम्बिनी स्त्री।

मेघपङ्क्तिः

समानार्थक:कादम्बिनी,मेघमाला,कालिका

1।3।8।1।1

कादम्बिनी मेघमाला त्रिषु मेघभवेऽभ्रियम्. स्तनितं गर्जितं मेघनिर्घोषे रसितादि च॥

अवयव : मेघः

पदार्थ-विभागः : समूहः, द्रव्यम्, जलम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कादम्बिनी¦ स्त्री कादम्बाः कलहंसा अनुधावकत्वेन सन्त्यस्याःइनि। मेघमालायाम् अमरः
“मदीयमतिचुम्बिनी भवतुकापि॰ कादम्बिनी” रसग॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कादम्बिनी¦ f. (-नी) A long line of clouds. E. कादम्ब the Kadamba flower, इनि and ङीप् affixes, implying a multitude; the clouds being com pared with the large white flowers of the Nauclea cadamba.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कादम्बिनी [kādambinī], A long line of clouds, Māl.9.16; मदीय- मतिचुम्बिनी भवतु कापि कादम्बिनी R. G.; Bv.4.9.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कादम्बिनी f. a long line or bank of clouds Prasannar. iv , 20

कादम्बिनी f. N. of a daughter of तक्षकVi1rac.

"https://sa.wiktionary.org/w/index.php?title=कादम्बिनी&oldid=495706" इत्यस्माद् प्रतिप्राप्तम्