कामदुह्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कामदुह्¦ त्रि॰ कामं दोग्धि दुह--क्विप्

६ त॰। काम्यनिष्पा-दके।
“एष (यज्ञः) वस्त्विष्टकामयुक्” गीता।
“तस्याथ कामधुग्धेनुर्तसिष्ठस्य महात्मनः” भा॰ आ॰

१७

५ ।
“श्रद्धयार्चितसत्पात्रे न्यस्तं (मुन्यन्नम्) कामधुगक्षयम्”। भाग॰

७ ,

१५ ,

५ ।
“एकः शब्दः सुप्रयुक्तः सम्यग्ज्ञातेःस्वर्गे लोके कामधुग्भवति” श्रुतिः। क (कामदुहो-ऽप्यत्रार्थे) त्रि॰ तैस्तैर्गुणैः कामदुहाथ भूत्वा नरं प्रदा-तारमुंपैति सा गौः” भा॰ व॰

१८

६ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कामदुह्¦ f. (-धुक्)
1. The cow of plenty. E. काम, and दुह् to give milk, क्विप् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कामदुह्/ काम--दुह् mfn. ( nom. sg. -धुक्) id. MBh. etc.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kāmaduh : f.: A mythical cow.

As the best among the cows, listed among the vibhūtis of Bhagavān 6. 32. 28.

[See Nandinī].


_______________________________
*5th word in right half of page p11_mci (+offset) in original book.

previous page p10_mci .......... next page p12_mci

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kāmaduh : f.: A mythical cow.

As the best among the cows, listed among the vibhūtis of Bhagavān 6. 32. 28.

[See Nandinī].


_______________________________
*5th word in right half of page p11_mci (+offset) in original book.

previous page p10_mci .......... next page p12_mci

"https://sa.wiktionary.org/w/index.php?title=कामदुह्&oldid=495780" इत्यस्माद् प्रतिप्राप्तम्