काम्या

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काम्या¦ स्त्री कम--णिङ् भावे बा॰ क्यप् स्त्रीत्वम्। काम-नायाम्
“अष्टैतान्यव्रतघ्नानि आपोमूलं फलं पयः। हविर्ब्राह्मणकाम्या च गुरोर्वचनमौषधम्” प्रा॰ त॰ बौधा॰।
“प्रोक्षितं भक्षयेन्मांसं ब्राह्मणानाञ्च काम्यया” मनुः।
“पुंसः कथं स्यादिह पुत्रकाम्या” इत्यादौ तु
“काम्यच्च” पा॰ सुबन्तात् कर्म्मण इच्छायां काम्यच् ततोभावे अ। स्वपुत्रेच्छा इत्यर्थः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काम्या f. N. of an अप्सरस्MBh. i , 4820 Hariv.

काम्या f. of several women VP.

काम्या f. wish , desire , longing for or striving after( gen. or in comp. e.g. पुत्र-काम्यया, through desire for a son R. i , 13 , 36 Ragh. i , 35 )

काम्या f. will , purpose , intention( e.g. यत्-काम्या, irreg. instr. " with which intention " S3Br. iii , 9 , 3 , 4 ) Mn. MBh. R. Ragh. etc. ; ([ cf. Zd. khshathro1-ka1mya , " wish for dominion. "])

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a daughter of Kardama and श्रुति; married Priyavrata; mother of ten sons equal to स्वायम्भुव and two daughtes by whom क्षत्रम् came into being. Br. II. ११. ३२-34; १४. ४४; वा. २७-9.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KĀMYĀ : A celestial woman. In Mahābhārata, Ādi Parva, Chapter 122, it is said that she took part in the celebrations at the birth of Arjuna.


_______________________________
*2nd word in right half of page 383 (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काम्या स्त्री.
(इष्टि) कामना विशेष की पूर्ति एवं फलप्राप्ति के लिए कृत्य (नित्य अथवा अनिवार्य से भिन्न रूप में प्रतिपादित)। कामना विशेष का परिणाम। इसका अनुष्ठान इष्ट वस्तु की प्राप्ति को लक्ष्य कर किया जाता है, उदाहरणार्थ-‘आयुष्कामेष्टि’ (दीर्घायुष्य की सम्प्राप्ति के लिए), ‘पुत्रकामेष्टि’ (पुत्ररत्न की प्राप्ति के लिए) कारीरीष्टि (वृष्टि के लिए), इत्यादि आश्व.श्रौ.सू. 2.1०, आदि; आप.श्रौ.सू. 19.18-27. इनका अनुष्ठान अमावस्या अथवा पूर्णिमा के दिन किया जाता है, 18.1; और इष्टि दर्शपूर्णमास की विविधतायें हैं, जिसका ये अनुगमन करती हैं।

"https://sa.wiktionary.org/w/index.php?title=काम्या&oldid=495863" इत्यस्माद् प्रतिप्राप्तम्