कार्पण्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कार्पण्यम्, क्ली, (कृपणस्य भावः । कृपण + ष्यञ् ।) कृपणता । तत्पर्य्यायः । दैन्यम् २ । इति हेमचन्द्रः ॥ (यथा, भगवद्गीतायाम् २ । ७ । “कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्म्मसंमूढचेताः” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कार्पण्य¦ न॰ कृपणस्य भावः ष्यञ्।

१ कृपणत्वे

२ दीनत्वे च
“कार्पण्यदोषोपहतस्वभावः” गीता।
“कार्पण्यं केवलानीतिः क्रौर्य्यं श्वापदचेष्टितम्” हितो॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कार्पण्य¦ n. (-ण्यं)
1. Poverty, indigence.
2. Poorness of spirit, weakness, imbecility. E. कृपण poor, ण्यत् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कार्पण्यम् [kārpaṇyam], 1 Poverty, indigence, wretchedness; व्यक्तकार्पण्या Dk.

Compassion; pity; कार्पण्यात्स्कन्धेनोद्वहति Bhāg.5.8.13.

Niggardliness, imbecility; कार्पण्य- दोषोपहतस्वभावः Bg.2.

Levity, lightness of spirit.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कार्पण्य n. (fr. कृपण) , poverty , pitiful circumstances MBh. etc. R.

कार्पण्य n. poorness of spirit , weakness ib.

कार्पण्य n. parsimony , niggardliness Hit. etc.

कार्पण्य n. compassion , pity BhP. v , 8 , 10.

"https://sa.wiktionary.org/w/index.php?title=कार्पण्य&oldid=495938" इत्यस्माद् प्रतिप्राप्तम्