कालका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कालका, स्त्री, (कालकेयाख्यासुराणां माता काला एव कन् । बाहुलकात् न इत्वम् ।) कालकेयनामा ऽसुरगणमाता । इति जटाधरः ॥ (सा च वैश्वानर- कन्या । यथा, भागवते ६ । ६ । ३२ । “वैश्वानरसुता यश्च चतस्रश्चारुदर्शनाः । उपदानवी हयशिरा पुलोमा कालका तथा” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कालका¦ स्त्री कालेव क बा॰ नेत्त्वम्। दक्षकन्याभेदे जटा॰। तस्या अपत्यं ढक्। कालकेय असुरभेदे कालकेयशब्देउदा॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कालका f. a kind of bird VS. xxiv , 35

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a daughter of वैश्वानर, and a wife of कश्यप; फलकम्:F1: भा. VI. 6. ३३-34; M. 6. २२.फलकम्:/F sons were कालकेयस्. फलकम्:F2: Vi. I. २१. 8-9.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KĀLAKĀ (KĀLIKĀ) : One of the daughters of Dakṣa. Kaśyapa married her. Mahābhārata, Vana Parva, Chapter 183 states that Kālakeya and Narakāsura were born to Kālakā by Kaśyapa. (Vālmīki Rāmāyaṇa, Araṇya Kāṇḍa, Chapter 14). In Mahābhārata Araṇya Parva, Chapter 174 we find that Kālakā once received from Brahmā, a boon that her sons would never be killed.


_______________________________
*7th word in left half of page 371 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kālakā is the name of one of the victims at the horse sacrifice (Aśvamedha) in the Yajurveda Saṃhitās,[१] variously identified with a bird[२] or a chameleon.[३]

  1. Taittirīya Saṃhitā, v. 5, 15, 1;
    Maitrāyaṇī Saṃhitā, iii. 14, 16;
    Vājasaneyi Saṃhitā, xxiv. 35.
  2. Mahīdhara on Vājasaneyi Saṃhitā, loc. cit.
  3. Sāyaṇa on Taittirīya Saṃhitā, loc. cit. Cf. Zimmer, Altindisches Leben, 99.
"https://sa.wiktionary.org/w/index.php?title=कालका&oldid=495984" इत्यस्माद् प्रतिप्राप्तम्