कावेरी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कावेरी, स्त्री, (कं जलमेव वेरं शरीरं । तस्येयम् । “तस्येदम्” । ४ । ३ । १२० । इति अण् । ङीप् ।) नदीविशेषः । इत्यमरः । १ । १० । ३५ ॥ (यथा, महाभारते ३ । ८५ । २२ । “ततो गच्छेत कावेरीं वृतामप्सरसां गणैः । तत्र स्नात्वा नरो राजन् गोसहस्रफलं लभेत्” ॥ इयं हि सह्याद्रेः मलयपर्व्वतस्य च सानुसन्नि- कटस्था । इति रघुः ॥ कुत्सितं अपवित्रं वेरं शरीरं यस्याः । कोः कादेशः ।) वेश्या । हरिद्रा ॥ इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कावेरी स्त्री।

कावेरी_नदी

समानार्थक:कावेरी

1।10।35।1।1

कावेरी सरितोऽन्याश्च सम्भेदः सिन्धुसङ्गमः। द्वयोः प्रणाली पयसः पदव्यां त्रिषु तूत्तरौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कावेरी¦ स्त्री कस्य जलस्य वेरं शरीरं तस्येदमित्यण् ङीप्।

१ सरिद्भेदे। कुत्सितमपवित्रं वेरं यस्याः स्वाङ्गत्वात्ङीष्।

२ वेश्यायाम्

५ ब॰।

३ हरिद्रायाम्।
“दृषद्वतीच कावेरी वङ्कुर्मन्दाकिनी तथा” भा॰ आनु॰

१६

५ अ॰।
“भारतीगुप्ततोया च कावेरी मुर्म्मुरा तथा” भा॰ व॰

२२

१ ।
“चन्द्रवशा ताम्रपर्ण्णी अवटोदा कृतमाला-वोहा मसी कावेरी वेन्नेत्यादि भाग॰

५ ,

१९ ,

१८ ,भारतवर्षनदीकथने। सा च सह्याद्रेः मलयाद्रेश्चसानुसन्निकृष्टस्था तदेतत् रघौ वर्ण्णितम् यथा
“गृहीतप्रतिमुक्तस्य स धर्म्मविजयी नृपः। श्रियं महेन्द्रनाथस्य जहार नतु मेदिनीम्। ततो वेलातटेनैव फल-[Page2023-a+ 38] वत्पूगमालिना। अगस्त्याचरितामाशाम् अनाशास्य-जयो ययौ। स सैत्यपरिभोगेण गजदानसुगन्धिना। कावेरीं सरितां पत्युः शङ्कनीयामिवाकरोत्। बलै-रध्युप्रितास्तस्य विजिगीषोर्गताध्वनः। मारीचोद्भ्रा-न्तहारीताः मलयाद्रेरुपत्यकाः”।
“कावेरीतीर-भूमीरुहभुजगबधूभुक्तमुक्तावशिष्टः” मलयजवातवर्णने
“ततो गच्छेत कावेरीं वृतामप्सरसा गणैः। तत्र स्नात्वानरो राजन्! गोसहस्रफलं लभेत्” भा॰ व॰

८५ । गङ्गे! च यमुने! चैव गोदावरि! सरस्वति! नर्म्मदे!सिन्धु! कावेरि! जलेऽस्मिन् सन्निधिं कुरु, तीर्थवाहन मन्त्र

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कावेरी [kāvērī], 1 N. of a river in the south of India; कावेरीं सरितां पत्युः शङ्कनीयामिवाकरोत् R.4.45.

A harlot, courtezan.

Turmeric.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कावेरी f. turmeric L.

कावेरी f. a courtezan , harlot L.

कावेरी f. N. of a river in the Dekhan( accord. to a legend [ Hariv. 1421 f. , 1761 f. ] daughter of युवना-श्वand wife of जह्नु, changed by her father's curse from one half of the गङ्गाinto the river कावेरी, therefore also called अर्ध-गङ्गाor -ja1hnavi1) MBh. Hariv. R. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--R. personified as one of the wives of हव्यवाहन (शम्स्य) fire; Sangamam in the नर्मदा, where Kubera attained सिद्धि by penance to शिव. Its great- ness described. Br. II. १२. १४; M. ५१. १३; १६३. ६१; १८९. 2-२०; वा. २९. १३०. [page१-370+ ३८]
(II)--the grand-daughter of युवनाश्व and wife of Janhu; mother of Suhotra. (Sunaha-ब्र्। प्।); made of one half of गन्गा. Br. III. ६६. २८-30; वा. ९१. ५८.
(III)--a R. of the Bhadra country. वा. ४३. २६.
(IV)--R. a महानदि (वा। प्।) in भारतवर्ष; फलकम्:F1:  वा. १०८. ७९.फलकम्:/F takes its source in the Sahya (ऋष्यवत्) hills noted for Vai- nana elephants in द्राविड des4a (दक्षिण देश); फलकम्:F2:  भा. V. १९. १८; VII. १३. १२; XI. 5. ४०; Br. II. १६. ३५; III. 7. ३५७; वा. ४५. १०४; ७७. २८.फलकम्:/F visited by बलराम; फलकम्:F3:  भा. X. ७९. १४; M. ११४. २३.फलकम्:/F fit for श्राद्ध offerings, and sacred to पितृस्. फलकम्:F4:  Br. III. १३. २८; M. २२. २७.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kāverī : f.: Name of a river.

Listed by Saṁjaya among the rivers of the Bhāratavarṣa; its water used by people for drinking 6. 10. 19, 13; all the rivers listed here are described as mothers of the universe and very strong (viśvasya mātaraḥ sarvāḥ sarvāś caiva mahābalāḥ) 6. 10. 35; favourite river of the Apsarases (vṛtām apsarasāṁ gaṇaiḥ) 3. 83. 20; by bathing there one obtained the fruit of gifting a thousand cows 3. 83. 20; listed by Mārkaṇḍeya among the rivers which are famous as the mothers of the fire-hearths (i. e. sacrifices were performed on the banks of these rivers; for Nī. on Bom. Ed. 3. 222. 27 see Kapilā; etā nadyas tu dhiṣṇyānāṁ mātaro yāḥ prakīrtitāḥ) 3. 212. 24; finds place in the Daivata-Ṛṣi-Vaṁśa 13. 151. 17, 2.


_______________________________
*5th word in right half of page p310_mci (+offset) in original book.

previous page p309_mci .......... next page p311_mci

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kāverī : f.: Name of a river.

Listed by Saṁjaya among the rivers of the Bhāratavarṣa; its water used by people for drinking 6. 10. 19, 13; all the rivers listed here are described as mothers of the universe and very strong (viśvasya mātaraḥ sarvāḥ sarvāś caiva mahābalāḥ) 6. 10. 35; favourite river of the Apsarases (vṛtām apsarasāṁ gaṇaiḥ) 3. 83. 20; by bathing there one obtained the fruit of gifting a thousand cows 3. 83. 20; listed by Mārkaṇḍeya among the rivers which are famous as the mothers of the fire-hearths (i. e. sacrifices were performed on the banks of these rivers; for Nī. on Bom. Ed. 3. 222. 27 see Kapilā; etā nadyas tu dhiṣṇyānāṁ mātaro yāḥ prakīrtitāḥ) 3. 212. 24; finds place in the Daivata-Ṛṣi-Vaṁśa 13. 151. 17, 2.


_______________________________
*5th word in right half of page p310_mci (+offset) in original book.

previous page p309_mci .......... next page p311_mci

"https://sa.wiktionary.org/w/index.php?title=कावेरी&oldid=496128" इत्यस्माद् प्रतिप्राप्तम्