काषायण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काषायण¦ पु॰ अश्वा॰ गणे काशेत्यत्र काषेति पाठे गोत्रापत्येफञ्।

१ काषगोत्रापत्ये शुक्लयजुर्वेदवंशान्तर्गते ऋषिभेदे।
“काषायणात् काषायणः” शत ब्रा॰

१३ ,

७ ,

३ ,

२७ ।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काषायण m. (a patr. fr. कषायor काष्) , N. of a teacher S3Br. xiv.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kāṣāyaṇa is mentioned in the second Vaṃśa (list of teachers) of the Bṛhadāraṇyaka Upaniṣad as a teacher, pupil of Sāyakāyana according to the Kāṇva (iv. 6, 2), of Saukarāyaṇa according to the Mādhyaṃdina recension (iv. 5, 27).
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=काषायण&oldid=473149" इत्यस्माद् प्रतिप्राप्तम्