काष्ठा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काष्ठा, स्त्री, (काशते प्रकाशते । काश् दीप्तौ । “हनिकुषिनीरमिकाशिभ्यःक्थन्” । उणां २ । २ । इति क्थन् । व्रश्चेति षत्वं ततः टाप् ।) दिक् । (यथा, माघे ११ । १२ । “स्फुरति विशदमेषा पूर्ब्बकाष्ठाङ्गनायाः” ॥) स्थितिः । सीमा । उत्कर्षः । (यथा, कठश्रुतौ । “इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः । मनसस्तु परा बुद्धिः बुद्धेरात्मा महान् परः ॥ महतः परमव्यक्तं अव्यक्तात् पुरुषः परः । पुरुषान्न परं किञ्चित् सा काष्ठा सा परा गतिः” ॥ अष्टादशनिमेषात्मककालः । इत्यमरः । १ । ४ । ११ ॥ (यथा मनुः १ । ६४ । “निमेषा दश चाष्टौ च काष्टा त्रिंशत्तु ताः कला” ॥ विष्णुपुराणमते पञ्चदशनिमेषात्मकः कालः । यदुक्तं, तत्रैव १ । ३ । ७ । “काष्ठा पञ्चदश ख्याता निमेषा मुनिसत्तम ! ॥) दारुहरिद्रा । इति मेदिनी ॥ (कश्यपपत्नीभेदः । यथा, भागवते ६ । ६ । २५ । “अदितिर्दितिर्दनुः काष्ठा अरिष्टा सुरसा इला” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काष्ठा स्त्री।

दिक्

समानार्थक:दिश्,ककुभ्,काष्ठा,आशा,हरित्,गो

1।3।1।1।3

दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः। प्राच्यवाचीप्रतीच्यस्ताः पूर्वदक्षिणपश्चिमाः॥

अवयव : दिग्भवम्,पूर्वदिक्,पश्चिमदिक्

सम्बन्धि2 : दिग्भवम्

वैशिष्ट्यवत् : दिग्भवम्

 : पूर्वदिक्, दक्षिणदिक्, पश्चिमदिक्, दिङ्नाम, उत्तरदिक्, अग्न्यादिकोणस्य_नाम, मध्यमात्रदिशः_नाम, चक्राकारदिशः_नाम, अग्रे

पदार्थ-विभागः : , द्रव्यम्, दिक्

काष्ठा स्त्री।

मर्यादा

समानार्थक:संस्था,मर्यादा,धारणा,स्थिति,काष्ठा,प्रमाण,सन्धा,वेला

3।3।41।1।2

निष्ठा निष्पत्तिनाशान्ताः काष्ठोत्कर्षे स्थितौ दिशि। त्रिषु ज्येष्ठोऽतिशस्तेऽपि कनिष्ठोऽतियुवाल्पयोः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

काष्ठा स्त्री।

उत्कर्षः

समानार्थक:उत्कर्ष,अतिशय,काष्ठा

3।3।41।1।2

निष्ठा निष्पत्तिनाशान्ताः काष्ठोत्कर्षे स्थितौ दिशि। त्रिषु ज्येष्ठोऽतिशस्तेऽपि कनिष्ठोऽतियुवाल्पयोः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काष्ठा¦ स्त्री काश--क्थन् नेट् शष्यषः।

१ दिशि।
“सराजपत्रोवदृध आशु शुक्ल इवोडुवः। आपूर्ब्बमाणःपिष्टभिः काष्ठाभिरिव सोऽन्वहम्”।

२ अष्टादशनिमेषा-त्मके

२ काले
“खं मुहूर्त्तस्थितिस्त्वं च लवश्च त्वं पुनःक्षणः
“शुक्लस्त्वं बहुलस्त्वं च कला काष्ठा त्रूटिस्तथा” भा॰आ॰

२५ अ॰।
“कलाकाष्ठादिरूपेण परिणाम प्रदायिनि!” देवीमा॰।

३ सीमायाम्
“परा हि काष्ठा तपसस्तयापुनः” कुमा॰।

४ स्थितौ
“काष्ठां भगवतोध्यायेत्स्वनामाग्रावलोकनः” भाग॰

१ ,

१ ,

२३ , श्लो॰।

५ उत्-कर्षे च अमरः
“काष्ठागतस्नेहरसानुविद्धम्” कुमारः। काष्ठं प्राधान्येनास्त्यस्याम् अच्।

६ दारुहरिद्रायांमेदि॰।

७ कश्यपपत्नीभेदे।
“अथ कश्यपपत्नीनांयत्प्रसूतमिदं जगत्। अदितिर्दितिर्दनुः काष्ठा आरष्टासुरसा इला। मुनिः क्रोधवशा ताम्रा सुरभिः सरभातिसिः” इत्युपक्रम्य
“अरिष्टायास्तु गन्धर्व्वाः काष्ठायाद्विशकेतराः” भाग॰

६ ,

६ ,

२३ , उक्तम्[Page2042-a+ 38]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काष्ठा [kāṣṭhā], 1 A quarter or region of the world, direction, region; काष्ठा (दिश) मुदीचीमिव तिग्मरश्मिः (दिदीपे) Ki.3.55; cf. also पर्वा तु काष्ठा तिमिरानुलिप्ता Avimārkam 2.12.

A limit, boundary; स्वां काष्ठामधुनोपेते Bhāg.1.1.23; स्वयं विशीर्णद्रुमपर्णवृत्तिता परा हि काष्ठा तपसः Ku.5.28.

The last limit, extremity, pitch, climax, excess; काष्ठा- गतस्नेहरसानुविद्धम् Ku.3.35.

Race ground, course.

A mark, goal.

The path of the wind and clouds in the atmosphere.

A measure of time = A Kalā; शुक्लस्त्वं बहुलस्त्वं च कला काष्ठा त्रुटिस्तथा Mb.1.25.14.

Water.

The sun.

A fixed place of a lunar mansion.

N. of a wife of Kaśyapa and daughter of Dakṣa.

The yellow colour or the कदम्ब tree; cf. काष्ठा दिक्कालहारिद्रस्थित्युत्कर्षेषु तु स्त्रियाम् Nm.

A form, form of appearance; काष्ठां भगवतो ध्यायेत्स्वनासाग्रावलोकनः Bhāg.3.28.12.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काष्ठा f. a place for running , race-ground , course (also the course , path or track of the wind and clouds in the atmosphere) RV.

काष्ठा f. the mark , goal , limit VS. TS. S3Br. etc.

काष्ठा f. the highest limit , top , summit , pitch Kum. Das3. etc.

काष्ठा f. a quarter or region of the world , cardinal point Naigh. Nir. MBh. etc.

काष्ठा f. the sixteenth part of the disk of the moon BhP. i , 12 , 31

काष्ठा f. a measure of time (= 1/30 कलाMn. i , 64 Sus3r. ; = 1/12 कलाJyot. ; = 1/15 लघु, = 1/225 नाडिका, = 1/450 मुहूर्तBhP. iii , 11 , 7 ) MBh. i , 1292 etc.

काष्ठा f. form , form of appearance BhP. iii , 28 , 12 ; vii , 4 , 22

काष्ठा f. the sun Nir. ii , 15

काष्ठा f. water ib.

काष्ठा f. the plant Curcuma xanthorrhiza L.

काष्ठा f. N. of a daughter of दक्षand wife of कश्यप(mother of the solidungulous quadrupeds). BhP. vi , 6 , 25 ff.

काष्ठा f. N. of a town.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--one of the कश्यप's wives, and mother of quadrupeds with cloven hoofs; a mother goddess. भा. VI. 6. २५ and २९; Br. III. 3. ५६; IV. ३२. १४.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kāṣṭhā seems to have the sense in the Rigveda[१] of ‘course’ for a chariot race. It also means in the Rigveda[२] and later[३] ‘goal,’ either like the Kārṣman the turning place, or the final goal (paramā kāṣṭhā).

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काष्ठा स्त्री.
(उदुम्बर की) लकड़ी की खूंटी (धावन के लिए सीमा को चिह्नित करने के लिए आनीत), आप.श्रौ.सू. 18.3.35 (वाजपेय)।

  1. i. 37, 10;
    65, 3;
    iv. 58, 7;
    vi. 46, 1;
    vii. 93, 3;
    viii. 80, 8;
    ix. 21, 7.
  2. x. 102, 9, is perhaps so to be taken.
  3. Av. ii. 14, 6: Taittirīya Saṃhitā, i. 6, 9, 3;
    Vājasaneyi Saṃhitā, ix. 13;
    Aitareya Brāhmaṇa, iv. 7;
    Satapatha Brāhmaṇa, xi. 5, 7, 2. etc.

    Cf. Zimmer, Altindisches Leben, 291, 292;
    Max Müller, Sacred Books of the East, 32, 77.
"https://sa.wiktionary.org/w/index.php?title=काष्ठा&oldid=496187" इत्यस्माद् प्रतिप्राप्तम्