काहल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काहलम्, क्ली, (कुत्सितं अस्पष्टमव्यक्तं हलं वाक्यं ध्वनिर्वा यत्र । विलेखनार्थकस्यापि हलधातो- रत्रधातूनामनेकार्थत्वात् तथात्वम् ।) अव्यक्तवा- क्यम् । इति हेमचन्द्रः ॥

काहलः, पुं, (कुत्सितं यथा स्यात् तथा हलति । लिखति नखैर्भूमिमिति शेषः । हल + अच् । कोः कादेशः ।) कुक्कुटः । शब्दमात्रम् । इति मेदिनी ॥ विडालः । इति शब्दमाला ॥ वृहड्- ढक्का । तत्पर्य्यायः । महानादः २ । इति हारा- वली ॥

काहलः, त्रि, (केन जलेन अहलः अस्पृष्टः ।) शुष्कः । भृशम् । खलः । इति मेदिनी ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काहल¦ पुंस्त्री कुत्सितं हलति लिखति हन--अच्, कोः का।

१ विडाले

२ कुक्वुटे, स्त्रियां ङीष्

३ शब्दमात्रे पु॰

४ महाढ-क्कायाम्, स्त्री टाप्मेदि॰

५ धुस्तूराकारे वाद्यशब्दभेदे

६ अप्सरोभेदे स्त्री शब्दच॰

७ अध्यक्तवाक्ये न॰ हेमच॰।

८ शुष्के

९ भृशे,

१० खले च त्रि॰ मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काहल¦ mfn. (-लः-ला-लं)
1. Dry, withered.
2. Mischievous.
3. Large, excessive. f. (-ली)
1. One of the Apsaras or courtezans of INDRA'S [Page181-b+ 60] heaven.
2. The sound of any tube, pipe or musical instrument. (-ला) A young woman. mf. (-लः-ला) A horn, either a cow horn, or an instrument of that shape. m. (-लः)
1. A cock.
2. Sound in general.
3. A cat. n. (-लं) Indistinct speech. adv. Much, excessive- ly. E. क pleasure, the head, &c. हल् to plough or divide, with आङ् prefixed, affix अच्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काहल [kāhala], a.

Dry, withered.

Mischievous.

Excessive, spacious, large.

लः A cat.

A cock.

A crow.

A sound in general.

लम् Indistinct speech.

A kind of musical instrument; गायन्तीभिः काहलं काहलाभिः Śi.18.54. -लम् ind. Very much, excessively; Śi.18.54. -ला A large drum (military). -ली A young woman. -लः. -ला, -लम् A horn.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काहल mfn. speaking unbecomingly HYog.

काहल mfn. speaking indistinctly L.

काहल mfn. mischievous L.

काहल mfn. large , excessive L.

काहल mfn. dry , withered L.

काहल m. a large drum Pan5cat.

काहल m. a sound L.

काहल m. a cat L.

काहल m. a cock L.

काहल m. N. of an author

काहल m. N. of an अप्सरस्L.

काहल m. N. of वरुण's wife L.

काहल n. unbecoming speech Sa1mavBr.

काहल n. a kind of musical instrument L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--in Rama's अभिषेक। Vi. IV. 4. १००.

"https://sa.wiktionary.org/w/index.php?title=काहल&oldid=496205" इत्यस्माद् प्रतिप्राप्तम्