किकिदीवि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किकिदीवि/ किकि--दीवि m. id. RV. x , 97 , 13

किकिदीवि/ किकि--दीवि m. a partridge TS. v , 6 , 22 , 1.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किकिदीवि पु.
नील-कण्ठ, ऋ.वे. 1०.97.13; आप.श्रौ.सू. 2०.22.13 (अश्वमेध); बौ.श्रौ.सू. 15.37ः8 (मो.वि. तित्तिर); तै.सं. 5.6.22.1।

"https://sa.wiktionary.org/w/index.php?title=किकिदीवि&oldid=477980" इत्यस्माद् प्रतिप्राप्तम्