किञ्चिलिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किञ्चिलिकः, पुं, (किञ्चित् चुलुम्पति । चुलुम्प इति सौत्रधातुः । डुः संज्ञायां कन् । पृषोदरात् उभ- यत्र उस्थाने इत्वम् ।) किञ्चुलुकः । इत्यमरटीका ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किञ्चिलिक¦ m. (-कः) See the following.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किञ्चिलिक m. an earth-worm L.

"https://sa.wiktionary.org/w/index.php?title=किञ्चिलिक&oldid=496237" इत्यस्माद् प्रतिप्राप्तम्