किल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किल क नुदौ । इति कविकल्पद्रुमः ॥ (चुरां-परं- सकं-सेट् ।) क केलयति । नुदिरिति णुद ञौश् प्रेरणे इत्यस्य औणादिककिप्रत्यये रूपम् । इति दुर्गादासः ॥

किल श शौक्ल्ये । क्रीडे । इति कविकल्पद्रुमः ॥ (तुदां-परं-अकं-सेट् ।) श किलति प्रासादः शिशुर्व्वा । केलिता । इति दुर्गादासः ॥

किल, व्य, (किल + कः ।) वार्त्ता । सम्भाव्यम् । इत्य- मरः । ३ । ३ । २५३ ॥ निश्चयः । इति तट्टीका- सारसुन्दरी ॥ (यथा शाकुन्तले १ माङ्के दुष्म- न्तोक्तिः । “इदं किलाव्याजमनोहरं वपु- स्तपःक्षमं साधयितुं य इच्छति । ध्रुवं स नीलोत्पलपत्रधारया शमीलतां छेत्तुमृषिर्व्यवस्यति” ॥) अनुनयार्थम् इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किल अव्य।

सम्भाव्यः

समानार्थक:नामन्,किल

3।3।255।2।2

ऊरर्यूरी चोररी च विस्तारेऽङ्गीकृतौ त्रयम्. स्वर्गे परे च लोके स्वर्वार्तासम्भाव्ययोः किल॥

पदार्थ-विभागः : , शेषः

किल अव्य।

वार्ता

समानार्थक:वार्ता,प्रवृत्ति,वृत्तान्त,उदन्त,कर्षु,किल

3।3।255।2।2

ऊरर्यूरी चोररी च विस्तारेऽङ्गीकृतौ त्रयम्. स्वर्गे परे च लोके स्वर्वार्तासम्भाव्ययोः किल॥

वृत्तिवान् : वार्तावाहकः

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किल¦ शौक्ल्ये क्रीडायाञ्च तुदा॰ पर॰ अक॰ सेट्। किलति अके-लीत् चिकेल प्रनिकिलति

किल¦ प्रेरणे चुरा॰ सक सेट्। केलयति ते अचीकिलत्” केलयाम् बभूवआस चकारचक्रे केलिः

किल¦ अव्य॰ किल--क।

१ वार्त्तायाम्

२ अनुशयार्थे,

३ निश्चये,

४ संभाव्ये

५ प्रसिद्धार्थद्योतने

६ हेतौ

७ अरुचौ

८ अलीके

९ तिरस्कारे च।
“दमयन्ती किलकिञ्चितं किल” नैष॰।
“अमूं किल त्वं त्रिदिवादवातरः” साघः।
“तद्दघ्नं तद-वयती” किलात्मनोऽपि
“तदपि न किल बाल पल्लवाग्रेति” माघः,
“ध्रुवं किलाव्याजमनोहरं वपुः” शकु॰।

१ किलेत्यागमारुचिन्यक्करणसंभाव्यहेत्वलीकेषु” गणरत्नेउक्त्वा तत्तद्विषये उदाहृतं यथा आगमे,
“कंसं जघान किलंवासुदेवः” कृष्णकर्तृकं कंसहननमागमसिद्धमित्यर्थः। अरुचौ
“एवं किल केचिद्वदन्ति” केषाञ्चिदेवं कथनंवक्तुररुचिविषय इत्यर्थः न्यक्कारे
“स किल योत्स्वते” तस्य यीवनशक्तिराहित्यद्योतनात् तिरस्कारोगम्यतेसम्भावनायाम्
“पार्थः किल विजेष्यते कुरून्” पार्थकर्त्तृककुरुविजयः सम्भवनाविषयैत्यर्थः। हेतौ
“सकिलैवमुक्तवान्” तत्कथनस्यान्वत्र हेतुता द्योत्यते। अ-लीके
“प्रसह्य सिंहः किल तां चकर्ष” रघुः। सिंहकर्त्तृकंनन्दिनीकर्षणं वस्तुतोऽलीकं काल्पनिकत्वात्। अव्ययविशे-षस्य अस्य शब्दान्तरसहकारेण प्रयोगविशेषो निरु-क्तकारेण निरणायि यथा
“किलेतिविष्याप्रकर्षे एवंकिलेत्यथापि न ननु इत्येताभ्यां संप्रयुज्यतेऽनुपृष्टे न किलै-वम्। ननु किलैवम्”। इति प्रश्नानन्तरं तस्यानभ्युपगमेन किलैवमिति, अभ्युपगमे तु ननु किलैवमिति प्रयोज्य-मित्यर्थः तथाच तस्य एवंशब्दोत्तरता न--ननु इ-त्येतच्छ्रब्दपूर्व्वकता च। [Page2055-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किल¦ r. 6th cl. (किलति)
1. To be or become white.
2. To play. r. 10th cl. (केलयति) To send, to throw or cast.

किल¦ ind. An aptote signifying.
1. News, (so said, so reported.)
2. Likelihood, (probably, possibly.)
3. Conciliatory expression.
4. Assertion, certainty, (indeed, verily, assuredly.)
5. Ealsehood, inaccuracy. E. किल् to send or order, affix क।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किल [kila], ind.

Verily, indeed, assuredly, certainly; अर्हति किल कितव उपद्रवम् M.4; इदं किलाव्याजमनोहरं वपुः Ś.1. 18.

As they say, as is reported (showing report or tradition ऐतिह्य); बभूव योगी किल कार्तवीर्यः R.6.38,13. 51; जघान कंसं किल वासुदेवः Mbh.

A feigned action (अलीक); प्रसह्य सिंहः किल तां चकर्ष R.2.27; Mu. 7.9; पयस्यगाधे किल जातसंभ्रमा Ki.8.48,11.2.

Hope, expectation or probability; पार्थः किल विजेष्यते कुरून् G. M.

Dissatisfaction, dislike; एवं किल केचिद्वदन्ति G. M.

Contempt; त्वं किल योत्स्यसे G. M.

Cause, reason (हेतु); (very rare) स किलैवमुक्तवान् G. M. 'for he said so'.

किलः [kilḥ], 1 Play, trifling. -Comp. -किञ्चितम् amorous agitation, weeping, laughing, being angry &c. in the society of a lover; त्वयि वीर विराजते परं दमयन्तीकिलकिञ्चितं किल N.2.44. जानानाभिरलं लीला-किल-किंचित-विभ्रमान् । Bk.8.47. The नाट्यशास्त्र refers to it in the following context विलासलीलाः किलकिंचितानि विव्वोक-मोट्टायित-विभ्रमाणि । विच्छित्त- माकुट्टिमितेक्षितानि योज्यानि तज्ज्ञैः सुकुमारनृत्ते ॥ (cf. also क्रोधाश्रुहर्ष- भीत्यादेः संकरः किलकिञ्चितम्' इति आलङ्कारिकाः)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किल m. play , trifling L.

किल ind. (a particle of asseveration or emphasis) indeed , verily , assuredly RV. AV. etc.

किल ind. (or of explanation) namely S3Br. etc.

किल ind. " so said " " so reported " , pretendedly VarBr2S. Ka1d.

किल ind. ( किलis preceded by the word on which it lays stress , and occurs very rarely at the beginning of a sentence or verse [ R. iv , 14 , 14 Pan5cat. lxxxix , 4 ] ; according to native lexicographers किलmay be used in communicating intelligence , and may imply " probably " , " possibly " , " agreement " , " dislike " , " falsehood " , " inaccuracy " , and " reason. ")

किल m. N. of a man Pravar.

"https://sa.wiktionary.org/w/index.php?title=किल&oldid=496280" इत्यस्माद् प्रतिप्राप्तम्