किल्बिष
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]अमरकोशः
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
किल्बिष नपुं।
पापम्
समानार्थक:पङ्क,पाप्मन्,पाप,किल्बिष,कल्मष,कलुष,वृजिन,एनस्,अघ,अंहस्,दुरित,दुष्कृत,कल्क,मल,आगस्,कु
1।4।23।1।4
अस्त्री पङ्कः पुमान्पाप्मा पापं किल्बिषकल्मषम्. कलुषं वृजिनैनोऽघमंहो दुरितदुष्कृतम्.।
पदार्थ-विभागः : , गुणः, अदृष्टम्
किल्बिष नपुं।
अपराधः
समानार्थक:आगस्,अपराध,मन्तु,अभिपन्न,किल्बिष
3।3।224।2।2
पुम्भावे तत्क्रियायां च पौरुषं विषमप्सु च। उपादानेऽप्यामिषं स्यादपराधेऽपि किल्बिषम्.।
पदार्थ-विभागः : , गुणः, मानसिकभावः
Apte
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
किल्बिषम् [kilbiṣam], 1 Sin; Ms.4.243;1.118; यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः Bg.3.13,6.45; R.11.34.
A fault, offence, injury, guilt; तस्य तत्किल्बिषं नित्यं हृदि वर्तति भार्गव Mb.1.5.2. Ms.8.235.
A disease, sickness.
A calamity, adversity; पितेव पुत्रं धर्मात्मंस्त्रातुमर्हसि किल्बिषात् Rā.m.1.62.7.
Fraud, deceit; यदयं किल्बिषा- द्भेदः कृतो$प्येवं न गृह्यते Rām.2.23.13.
Enmity, hostility; भास्करस्यौरसः पुत्रो वालिना कृतकिल्बिषः Rām.3.72.21.-षः as किल्बिषम्; प्राणायामैर्दहेद्दोषान्धारणाभिश्च किल्बिषान् Bhāg. 3.28.11. -a. Sinful; नैतन्मनसि वाक्यं मे किल्बिषं प्रतितिष्ठति Rām.5.24.7.
Monier-Williams
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
किल्बिष n. ( ifc. f( आ). )fault , offence , sin , guilt RV. v , 34 , 4 AV. VS. etc. (once m. BhP. iii , 28 , 11 )
किल्बिष n. injustice , injury MBh. i , 882
किल्बिष n. disease L.