कीकट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कीकटः, पुं, (की शनैर्द्रुतं वा कटति गच्छति धावति । की + कट् + अच् ।) घोटकः । देशभेदः । इति विश्वः ॥ (यथा शक्तिसङ्गमतन्त्रे । “चरणाद्रिं समारभ्य गृध्रकूटान्तकं शिवे ! । तावत् कीकटदेशः स्यात् तदन्तर्मगधो भवेत्” ॥ वेहार इति ख्यातः । अत्र बुद्धः समजनि । इति भागवतम् । १ । ३ । २४ ॥ अस्य कीकट इति पुरातननाम आसीत् ततो जरासन्धेन मगध इत्याख्या प्रदत्ता ॥ स्वनामख्यातः सङ्कट- पुत्त्रः । यथा, मागवते ६ । ६ । ६ । “ककुभः सङ्कटस्तस्य कीकटस्तनयो यतः” ॥)

कीकटः, त्रि, (की कुत्सितं धनाभावात् कटति प्रका- शते । की + कट् + अच् ।) निर्धनः । (की कुत्सितं कटति वर्षति ददाति अर्थिने कार्पण्यात् इति ।) कृपणः । इति मेदिनी ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कीकट¦ पु॰ की + कट--अच्।
“चरणाद्रिं समारभ्य गृध्रकूटा-न्तकं शिवे!। तावत् कीकटदेशःस्यात् तदन्तर्मगधोभवेत्शक्तिसङ्कमीक्ते

१ देशभेदे। तद्देशवासिजनवाचित्वेऽस्यभूम्नि
“साधवः समुदाचारास्ते पूयन्तेऽपि कीकटाः” भाग॰

७ ,

१० ,

२० । उपचारात् देशेऽपि भूम्नि
“ततः कलौसंप्रवृत्ते सम्मोहाय सुरद्विषाम्। बुद्धोनाम्ना जिनसुतःकीकटेषु भविष्यति” भाग॰

१ ,

३ ,

२५ ।

४ निर्द्धने

५ कृपणेच त्रि॰ मेदि॰।

६ वोटके पुं स्त्री विश्वः स्त्रियांजातित्वात् ङीष्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कीकट¦ mfn. (-टः-टी-टं)
1. Miserly, avaricious.
2. Poor, needy. m. (-टः)
1. A country, (Behar;) or m. plu. (-टाः) its inhabitants.
2. A horse. E. ककि to go, अटच् affix, deriv. irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कीकट [kīkaṭa], a. (-टी f.)

Poor, indigent.

Miserly. -टाः (pl.) N. of a country (Behar). N. of a people not belonging to the Aryan race; किं ते कृण्वन्ति कीकटेषु गावो नाशिरं दुह्रे न तपन्ति धर्मम् Rv.3.53.14. -टः A horse.-a.

Poor.

Avaricious. See कोटक.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कीकट m. N. of a son of ऋषभBhP. v , 4 , 10

कीकट m. of a son of संकटBhP. vi , 6 , 6

कीकट m. a horse (perhaps originally a horse of the कीकटs) L.

कीकट m. pl. N. of a people not belonging to the Aryan race RV. iii , 53 , 14 BhP.

कीकट mfn. , poor L.

कीकट mfn. avaricious L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of ऋषभ. भा. V. 4. १०. [page१-381+ २५]
(II)--a son of संकट. His sons were god- lings, being the presiding deities of fortresses. भा. VI. 6. 6.
(III) (च्)--the land in which the Buddha was born; its people became purified by their devotion to Hari; फलकम्:F1:  भा. I. 3. २४; VII. १०. १९.फलकम्:/F noted for the sacred गया and the garden park राजगृह, also for the आश्रम of Cyavana. Other sacred spots fit for श्राद्ध offerings were वैकुण्ठ, लोहदण्ड, गृध्रकूटा and शोणक. फलकम्:F2:  वा. १०८. ७३-4.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KĪKAṬA : A King born in the dynasty of Priyavrata, son of Manu. He was one of the nineteen sons of King Bharata, the other eighteen being Kuśavarman, llā- varta, Brahmāvarta, Āryāvarta, Malaya, Bhadraketu, Sena, Indraspṛk, Vidarbha, Kapi, Hari, Antarīkṣa, Prabuddha, Pippalāyana, Āvirhotra, Dramiḍa, Camasa and Karabhājana. (Bhāgavata, 5th Skandha).


_______________________________
*1st word in left half of page 411 (+offset) in original book.

KĪKAṬA (M) : The country ruled by King Kīkaṭa. The following story is told in Devī Bhāgavata as to how an ass in this kingdom attained heaven.

There was once in Kīkaṭa a merchant who had an ass to carry his merchandise. Once the merchant was returning home from Bhadrācala with his ass loaded with bundles of costly Rudrākṣas. The old ass fell down dead on the way, the weight of the Rudrākṣa bundles having been too much for it, and immediately it assumed the form of Śiva and went to Kailāsa. Even if a man does not know what he is carrying, if he carries sacred things he will certainly attain salvation, like the ass that attained salvation in this case. (Devī Bhāgavata, 11th Skandha).


_______________________________
*2nd word in left half of page 411 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kīkaṭa.--The name of this people occurs only in one passage of the Rigveda, where they appear as hostile to the singer and as under the leadership of Pramaganda. Yāska[१] declares that Kīkaṭa was the name of a non-Āryan country, and later[२] Kīkaṭa is given as a synonym of Magadha. Hence Zimmer[३] concludes that the Kīkaṭas were a non-Āryan people living in the country later known as Magadha. Weber[४] holds that this people were located in Magadha, but were Āryan, though at variance with other Āryan tribes, perhaps because of heretical tendencies, for Magadha was later a seat of Buddhism. But the identification is uncertain, and is doubted by Oldenberg[५] and Hillebrandt.[६]

^1 iii. 53, 14.

  1. Nirukta, vi. 32.
  2. St. Petersburg Dictionary, s.v.
  3. Altindisches Leben, 31, 118. Cf. Geldner, Rigveda, Kommentar, 58.
  4. Indische Studien, 1, 186;
    Indian Literature, 79, n. *.
  5. Buddha, 402, 403;
    Ṛgveda-Noten, 1, 253.
  6. Vedische Mythologie, 1, 14-18.
"https://sa.wiktionary.org/w/index.php?title=कीकट&oldid=496308" इत्यस्माद् प्रतिप्राप्तम्