कुट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुट इ वैकल्ये । इति कविकल्पद्रुमः ॥ (भ्वां--परं-- सकं--सेट् । इदित् ।) पञ्चमस्वरी । इ कुण्ट्यते । वैकल्यमिह विकलीकरणम् । कुण्टति जनं शोकः । इति दुर्गादासः ॥

कुट शि कौटिल्ये । इति कविकल्पद्रुमः ॥ (तुदां-परं -अकं-सकञ्च-सेट् ।) शि कुटति अकुटीत् चुकोट कौटिल्यमिह कुटिलीभावः कुटिलीकरणञ्च । इति दुर्गादासः ॥

कुट क ङ प्रतापने । इति कविकल्पद्रुमः ॥ (चुरां- आत्मं--सकं--सेट् ।) पञ्चमस्वरी । क ङ कोट- यते । एषोऽन्यैर्न मन्यते । इति दुर्गादासः ॥

कुटः, पुं क्ली, (कुट + कः ।) कलशः । इत्यमरः । २ । ९ । ३२ ॥

कुटः, पुं, (कुट् + कः ।) कोटः । इति मेदिनी । गड इत्यादि भाषा ॥ शिलाकुट्टम् । पातरभाङ्गा हातुडी इति भाषा । वृक्षः । इति हेमचन्द्रः ॥ पर्व्वतः । इति हारावली ॥ (कुटिले त्रि, यथा, ऋगवेदे १ । ४६ । ४ । “हविषाजारो अपां पिपर्त्ति पपुरिर्नरा । पिता कुटस्य चर्षणिः” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुट पुं।

वृक्षः

समानार्थक:वृक्ष,महीरुह,शाखिन्,विटपिन्,पादप,तरु,अनोकह,कुट,शाल,पलाशिन्,द्रुद्रुम,अगम,नग,अग,शिखरिन्,अद्रि,विष्टर,धव

2।4।5।2।2

वृक्षो महीरुहः शाखी विटपी पादपस्तरुः। अनोकहः कुटः शालः पलाशी द्रुद्रुमागमाः॥

अवयव : शाखा,प्रधानशाखा,तरुमूलम्,शाखामूलम्,वृक्षकोमलत्वक्,वृक्षत्वक्,काष्ठम्,पत्रम्,वृक्षफलम्,पुष्पादिबन्धनम्,अपक्वफलम्,शुष्कफलम्,पुष्पम्

सम्बन्धि2 : वृक्षादिदैर्घ्यः,वृक्षविस्तारः

 : देववृक्षः, द्वारस्तम्भोपरिस्थितदारुः, पुष्पाज्जातफलयुक्तवृक्षः, विनापुष्पं_फलितवृक्षः, यथाकालम्_फलधरः, ऋतावपि_फलरहितसस्यः, फलसहितवृक्षः, प्रफुल्लितवृक्षः, शाखापत्ररहिततरुः, सूक्ष्मशाखामूलयुतवृक्षः, स्कन्धरहितवृक्षः, पिप्पलवृक्षः, कपित्थः, उदुम्बरः, कोविदारः, सप्तपर्णः, राजवृक्षः, जम्भीरः, वरणः, पुन्नागः, निम्बतरुः-वकायिनी, तिनिशः, आम्रातकः-अम्बाडा, मधूकः, जलजमधूकः, पीलुः, पर्वतपीलुः, अङ्कोलः, पलाशः, वेतसः, शिग्रुः, अरिष्टः-रीढा, बिल्ववृक्षः, प्लक्षः, वटवृक्षः, श्वेतलोध्रः, आम्रवृक्षः, गुग्गुलुवृक्षः, शेलुवृक्षः, प्रियालवृक्षः, काश्मरीवृक्षः, बदरीवृक्षः, विकङ्कतः, नारङ्गी, तिन्दुकः, कटुतिन्दुकः, मुष्ककवृक्षः, तिलकवृक्षः, झावुकः, कुम्भी, रक्तलोध्रः, पार्श्वपिप्पलः, कदम्बः, भल्लातकी, कपीतनवृक्षः, अम्लिकावृक्षः, जीवकः, सालवृक्षः, अर्जुनवृक्षः, क्षीरिका, इङ्गुदी, भूर्जवृक्षः, शाल्मलिः, करञ्जवृक्षः, रोहितकवृक्षः, खदिरः, दुर्गन्धिखदिरः, श्वेतखदिरः, एरण्डः, शमीवृक्षः, मयनफलवृक्षः, देवदारुवृक्षः, पाटला, प्रियङ्गुवृक्षः, शोणकः, आमलकी, विभीतकी, हरीतकी, सरला, कर्णिकारः, लिकुचः, पनसवृक्षः, कदुम्बरी, निम्बः, शिंशपा, शिरीषः, चम्पकः, बकुलः, अशोकः, दाडिमः, चाम्पेयः, अरणिः, कुटजः, करमर्दकः, तमालः, सिन्दुवारः, हस्तिकर्णाभपत्रः, धातकी, नन्दिवृक्षः, त्वक्पत्रम्, तालवृक्षः, नालिकेरः, क्रमुकवृक्षः, खर्जुरवृक्षः, केतकवृक्षः, रक्तचन्दनः, दन्तिका

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

कुट पुं।

घटः

समानार्थक:कलश,घट,कुट,निप,कुम्भ,करीर

2।9।32।1।2

घटः कुटनिपावस्त्री शरावो वर्धमानकः। ऋजीषं पिष्टपचनं कंसोऽस्त्री पानभाजनम्.।

वृत्तिवान् : कुम्भकारः

 : महाकुम्भः

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुट¦ कौटिल्ये तुदा॰ पर॰ सक॰ सेट् कुटादि कुटति अकु-टीत् चुकोट। कुटिता कुटितुं कुटितव्यम्। कुटिलःप्रनिकुटति उद् + उत्थितौ अक॰ वि + कुत्सने सक॰। विकुटितः कुत्सितः। [Page2069-b+ 38]

कुट¦ प्रतापने चुरा॰ आत्म॰ सक॰ सेट। कोटयते अचूकुटत।

कुट¦ वैकल्ये भ्वा॰ इदित् प॰ अक॰ सेट। कुण्टति अकुण्टीत्।

कुट¦ कुट्टने (कोटा) दिवा॰ अक॰ सेट्। कुट्यति अकोटीत्
“जोवनं कुट्यतीव”।
“भक्षयन्ति स्ममांसानि प्रकुट्यविधिवत्तथा” भा॰ आ॰

२६

४२ श्लो॰

कुट¦ पु॰ कुट--क।

१ कोटे (गड) मेदि॰

२ शिलाकुट्टे (पाथरभाङ्गाहातुडी)

३ वृक्षे च हेम॰

४ पर्व्वते हारा॰

५ कलशेपु॰ न॰ अम॰

६ ऋषिमेदे पु॰ ततः गोत्रापत्ये अश्वा॰ फञ्। कौटायन तद्गोत्रापत्ये पुंस्त्री अनन्तरापत्ये तु कुर्व्वा॰ण्य। कौट्य तदपत्ये पुंस्त्री॰
“हविषा जारो अर्पासिपर्त्ति पपुरिर्नरा पिता कुटस्य चर्षणिः” अ॰

१ ,

४६ ,

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुट(शि)¦ r. 6th cl. (कुटति)
1. To make crooked.
2. To be or become crooked.
3. To be dishonest, to cheat or deceive. (इ) कुटि (कुण्टति)
1. To be stopped or obstructed, to be prevented from moving.
2. To confound or disorder from pain or grief: see कुडि r. 10th cl. (कुटयते, कोटयति)
1. To cut: see त्रुट्
2. To heat: see कुट्ट।

कुट¦ mn. (-टः-टं)
1. A water pot. mf. (-टः-टी) A house; also कुटि। m. (-टः)
1. A fort, a strong hold.
2. A tree: see कुठ।
3. A hammer, a mallet for breaking small stones.
4. A mountain. f. (-टी)
1. A kind of perfume, commonly Mura.
2. A bawd, a procuress or go-between.
3. A nosegay, a bandle or tuft of flowers or vegetables. E. कुट् to go crookedly, &c. क aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुटः [kuṭḥ] टम् [ṭam], टम् [कुट्-कम्] A water pot, a jar, pitcher.

टः A fort, strong-hold.

A hammer.

A tree.

A house.

A mountain. -Comp. -आमोदः a civet.

जः N. of a tree; Māl.9.15; Me.4; R.19.37; Ṛs.3.13; Bh.1.35.

N. of Agastya.

N. of Droṇa. -हारिका, -कारिका a female servant, Hch.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुट mn. a house , family(See. कुटि) RV. i , 46 , 4 ([?= कृतNir. v , 24 ])

कुट mn. a water-pot , pitcher L.

कुट m. a fort , stronghold L.

कुट m. a hammer , mallet for breaking small stones , ax L.

कुट m. a tree L.

कुट m. a mountain L.

कुट m. N. of a man g. अश्वा-दिand कुर्व्-आदि([also RV. i , 46 , 4 , accord. to Gmn. ])

"https://sa.wiktionary.org/w/index.php?title=कुट&oldid=496432" इत्यस्माद् प्रतिप्राप्तम्