कुटि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुटिः, स्त्री, (कुट्यते सञ्चीयते द्रव्यादिभिः असौ । कुट् + “कॄ गॄ शॄ पॄ कुटीति” । उणां ४ । १४२ । इति इः स च कित् ।) गृहम् । इत्यमरटीकायां भरतः ॥

कुटिः, पुं, (कुठ्यते छिद्यते ऽसौ । कुट छेदने + “कुटि कंप्योर्नलोपश्च” । उणां ४ । १४३ । इति इः । स च कित् । धातोर्नलोपश्च ।) वृक्षः । इति शब्दरत्नावली ॥ शरीरम् । इति सिद्धान्तकौमु- द्यामुणादिवृत्तिः ॥ (पर्व्वतः । इत्युज्ज्वलदत्तः । ४ । १४३ ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुटि¦ स्त्री कुठ--इन्। गृहे
“ब्रह्महा द्वादश समाः कुटिंकृत्वा वने वसेत्” मनुः वा ङीप्।
“वट्टकुट्यां प्रभात-वृत्तान्तमनुहरति” खण्ड॰ कुटीचकः कुटीचरः। भावेइन्।

२ कौटिल्ये स्त्री वा ङीप्
“भ्रुकुटीकुटिलात्तस्याः” देवीमा॰!

३ वृक्षे पु॰ शब्द रत्ना॰

४ देहे पु॰ सि॰ कौ॰। अल्पार्थेक कुटिका क्षुद्रगृहे(कुडे) स्त्री
“शिरसोमुण्डनाद्वापिन स्थानकुटिकासनात्। भा॰, व॰,

१३

४५

४ ,

५ कर्त्तरिइन्।

५ कौटिल्यात्विते त्रि॰। [Page2071-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुटि¦ mf. (-टिः-टिः or -टी) A house. m. (-टिः)
1. A tree.
2. The body.
3. Curvature, a curve. E. कुट् to be crooked, इ Unadi aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुटिः [kuṭiḥ], [कुट्-इन्]

The body.

A tree. -f.

A cottage, hut; Bhāg.1.71.16.

A curve, bend.-Comp. -चरः a porpoise.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुटि f. " a curvature , curve "See. भृक्, भ्रुक्

कुटि f. a hut , cottage , hall , shop(= कुटीSee. ) Un2. iv , 144

कुटि m. a tree L.

कुटि m. the body L.

कुटि etc. See. ib.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुटि स्त्री.
झोपड़ी, आप.गृ.सू. 19.14 (शूलगव); जहाँ देवताओं का आह्वान किया जाता है, 2०.1.3. कुटिस्कन्ध (कुटिः स्कन्धः यस्य) वक्र धड़े या तने से युक्त (वृक्ष); मा.श्रौ.सू. 8.12.2 (यज्ञीय यूप के निर्माण के लिए अनुपयुक्त)।

"https://sa.wiktionary.org/w/index.php?title=कुटि&oldid=496445" इत्यस्माद् प्रतिप्राप्तम्