कुट्ट्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुट्ट् [kuṭṭ], 1 U. (कुट्टयति, कुट्टित)

To cut, divide.

To grind, pound.

To blame, censure.

To multiply.

To burn.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुट्ट् cl.10. कुट्टयति( Dha1tup. xxxii , 23 ) ,to crush , bruise Bhpr. AV. Paris3. ; to grind or pound , paw (the ground) VarBr2S. ; to strike slightly Ba1lar. Comm. on Ka1tyS3r. ; to multiply; to censure , abuse Dha1tup. ; to fill ib.

"https://sa.wiktionary.org/w/index.php?title=कुट्ट्&oldid=279655" इत्यस्माद् प्रतिप्राप्तम्