कुण्डलिका

विकिशब्दकोशः तः

कुण्डलिका = जिलबी in marathi

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुण्डलिका¦ स्त्री मात्रावृत्तभेदे तल्लक्षणं यथा
“कुण्डलिकासा कथ्यते प्रथमं दोहा यत्र। वोलाचरणचतुष्टयं प्रभ-वति विमलं तत्र। प्रभवति विमल तत्र पदमतिसुललित-यमकम्। अष्टपदी सा भवति विमलकविकौशलगमकम्। अष्टपदी सा भवति सुखितपलितमण्डलिका कुण्डलि-नायकभणिता विबुधकर्णे कुण्डलिकेति”

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुण्डलिका [kuṇḍalikā], A circle; Hch.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुण्डलिका f. N. of a metre in Prakrit poetry(See. वात-क्.)

"https://sa.wiktionary.org/w/index.php?title=कुण्डलिका&oldid=507324" इत्यस्माद् प्रतिप्राप्तम्