कुन्दुरुक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुन्दुरुकः, पुं, स्त्री, (कुन्दुरु + स्वार्थे कन् ।) कुन्दुरुनाम सुगन्धिद्रव्यम् । इति राजनिर्घण्टः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुन्दुरुक m. Olibanum Sus3r. VarBr2S.

"https://sa.wiktionary.org/w/index.php?title=कुन्दुरुक&oldid=280877" इत्यस्माद् प्रतिप्राप्तम्