कुली

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुली, स्त्री, (कुलि + कृदिकारान्तत्वात् वा ङीष् ।) कण्टकारी । इत्यमरः । २ । ४ । ९४ ॥ पत्नीज्येष्ठ- भगिनी । इति हेमचन्द्रः ॥ वृहती । इति राज- निर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुली स्त्री।

कण्टकारिका

समानार्थक:निदिग्धिका,स्पृशी,व्याघ्री,बृहती,कण्टकारिका,प्रचोदनी,कुली,क्षुद्रा,दुःस्पर्शा,राष्ट्रिका

2।4।94।1।2

प्रचोदनी कुली क्षुद्रा दुःस्पर्शा राष्ट्रिकेत्यपि। नीली काला क्लीतकिका ग्रामीणा मधुपर्णिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुली¦ स्त्री कुल--क गौरा॰ ङीष्।

१ कण्टकारिकायाम्अमरः

२ वृहत्यां राजनि॰।

३ पत्नीज्येष्ठभगिन्याम्(वडशाली) हेमच॰

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुली [kulī], f. A group of families; दुशकुलीं वा गोपः Kau. A.; दशकुलीवाटं कूपस्थानम् Kau. A.2.4.

कुली [kulī], A wife's elder sister.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुली f. a wife's elder sister L.

कुली f. the plant Solanum Jacquini or Solanum longum L.

कुली See. कुल.

"https://sa.wiktionary.org/w/index.php?title=कुली&oldid=496794" इत्यस्माद् प्रतिप्राप्तम्