कुशीलव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुशीलवः, पुं, (कुत्सितं शीलं अस्य इति कुशीलः । कुगतीतिसमासः अन्यत्रापि दृश्यते इति वः । यद्वा कुशीलं वाति गच्छति प्राप्नातीति यावत् । वा + कः ।) चारणः । इत्यमरः । २ । १० । १२ ॥ नटविशेषः । कथकादिः । इत्यन्ये । देशान्तरे कीर्त्तिं प्रचारयति यो नटः । इत्यन्ये । इति भरतः ॥ (एते हि अपाङ्क्तेया हव्यकव्ययोर्वर्ज्ज्याः । यथा, मनुः ३ । १५५ । “कुशीलवोऽवकीर्णी च वृषलीपतिरेव च” ॥ कुशीलववृत्त्यर्थं नाट्यशास्त्रप्रचारकत्वात् वाल्मी- किमुनिः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुशीलव पुं।

काथिकः

समानार्थक:चारण,कुशीलव

2।10।12।2।4

शैलालिनस्तु शैलूषा जायाजीवाः कृशाश्विनः। भरता इत्यपि नटाश्चारणास्तु कुशीलवाः॥

वृत्ति : वाक्यविस्तरकल्पना

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुशीलव¦ पु॰ कुत्सितं शीलं कुगति॰ अस्त्यर्थे व, कुशीलं वातिवा--क--वा।

१ कीर्त्तिसञ्चारके नटे,

२ चारणे,

३ गायके च। कुशीलववृत्त्यर्थं नाट्यप्रचारकत्वात्

४ वाल्मीकौ मुनौ। शब्दचि॰

५ नटमात्रे अमरः।
“यन्नाट्यवस्तुनःपूर्ब्बंरङ्गविघ्नोपशान्तये” कुशीलवाः प्रकुर्व्वन्ति सा॰ द॰। कुशश्च लवश्च पृशो॰।

६ कुशलवयोः द्वि॰ हेमच॰।
“अभि-[Page2153-b+ 38] षिच्य महात्मानावुभौ रामः कुशीलवौ” रामा॰ सु॰

१०

७ स॰। त्रिकाण्डशेषे कुशीवशः इति वाल्मीक्यर्थेपाठः लिपिकरप्रमादकृतः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुशीलव¦ m. (-वः)
1. An actor, a dancer, a mime.
2. A bard, a herald.
3. A newsmonger. E. कु bad, शील practice, and व affix, from वा to go, &c. with क affix, du. m. (वौ) The two sons of RAMA: see कुशलव।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुशीलवः [kuśīlavḥ], 1 A bard, singer; Ms.8.65,12; cf. also ... कारूकाश्च कुशीलवाः । Śiva. B.31.18; also Kau. A.1.12.

An actor; तत्सर्वे कुशीलवाः संगीतप्रयोगेण मत्समीहितसंपादनाय प्रवर्तन्ताम् Māl.1; तत्किमिति नारम्भयसि कुशीलवैः सह संगीतकम् Ve.1.

A newsmonger.

An epithet of Vālmīki.-वौ (du.) The two sons of Rāma.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुशीलव/ कुशी-लव m. du. = कुश-लवR. i.

कुशीलव m. (fr. कु-शील?) , a bard , herald , actor , mime Mn. MBh. Mr2icch. Ma1lati1m.

कुशीलव m. a newsmonger L.

कुशीलव m. N. of वाल्मीकि(See. कुशिन्) L.

"https://sa.wiktionary.org/w/index.php?title=कुशीलव&oldid=496868" इत्यस्माद् प्रतिप्राप्तम्