कुषाकु

विकिशब्दकोशः तः

कुषाकु अर्थ अग्नि अस्ति।

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुषाकुः, पुं, (कुष + “कठिकुषिभ्यां काकुः” । उणां ३ । ७७ । इति काकुः ।) कपिः । अग्निः । अर्कः । परोत्तापिनि, त्रि । इति मेदिनी ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुषाकु¦ पु॰ कुष--आकु।

१ कपौ

२ वह्नौ

३ सूर्य्ये च उणा॰ कोष[Page2154-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुषाकु¦ mfn. (-कुः-कुः-कु)
1. Burning, scorching, inflaming.
2. Wicked, detestable. m. (-कुः)
1. A monkey.
2. The sun.
3. Fire. E. कुष् to shine, काकु Unadi affix; also कषाकु।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुषाकु [kuṣāku], a.

Burning, scorching.

Vile, wicked, detestable.

कुः The sun.

Fire.

An ape, monkey.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुषाकु mfn. burning , scorching L.

कुषाकु mfn. wicked , detestable W.

कुषाकु m. (= कष्)fire Un2. iii , 76

कुषाकु m. the sun ib.

कुषाकु m. a monkey L.

"https://sa.wiktionary.org/w/index.php?title=कुषाकु&oldid=496876" इत्यस्माद् प्रतिप्राप्तम्