कूटशाल्मलि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कूटशाल्मलिः, पुं, (कूटः शाल्मलिः ।) शाल्मलिविशेषः । काशिमाला इति ख्यातः । कुत्सितशाल्मलिः अनृतशाल्मलिर्वा । इत्यन्ये । इति भरतः ॥ तत्प- र्य्यायः । रोचनः २ । इत्यमरः । २ । ४ । ४७ ॥ (क्वचित् स्त्रीलिङ्गे ऽपि दृश्यते । कूटशाल्मलिरिव इति व्युत्पत्त्या यमस्य गदायाः गौणी संज्ञा । यथा, रघौ १२ । ९५ । “अयःशङ्कुचितां रक्षः शतघ्नीमथ शत्रवे । हृतां वैवस्वतस्येव कूटशाल्मलिमक्षिपत्” ॥ नरकस्थकण्टकाचितलोहशाल्मलिवृक्षविशेषः । स च दुरारोहः । यथा, महाभारते १८ । ३ । ४ । “नादृश्यन्त च तास्तत्र यातनाः पापकर्म्मिणाम् । नदी वैतरणी चैव कूटशाल्मलिना सह” ॥) राजनिर्घण्टोक्तगुणपर्य्यायौ रोहितकशब्दे द्रष्टव्यौ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कूटशाल्मलि पुं।

कृष्णशाल्मलिः

समानार्थक:रोचन,कूटशाल्मलि

2।4।47।1।4

पिच्छा तु शाल्मलीवेष्टे रोचनः कूटशाल्मलिः। चिरबिल्वो नक्तमालः करजश्च करञ्जके॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कूटशाल्मलि¦ नि॰ कर्म्म॰।

१ शाल्मलिभेदे अम॰।

२ कृष्ण-शाल्मलौ।
“कूटशाल्मलिकस्तिक्तः कफवातज्वरप्रणत्। भेद्युष्णः प्लीहजठरयकृद्गुल्मविषापहः। भूतानाह-विबन्धास्रमेदःशूलकफापहः” भावप्र॰ तद्गुणा उक्ताः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कूटशाल्मलि¦ m. (-लिः) A species of the Simul silk cotton tree. E. कूट false and शाल्मलि the Simul.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कूटशाल्मलि/ कूट--शाल्मलि mf. the plant Andersonia Rohitaka L.

कूटशाल्मलि/ कूट--शाल्मलि mf. a fabulous cotton plant with sharp thorns (with which the wicked are tortured in the world of यम) MBh. (also 553878 लिक, m. ) R. (553878 ली, f. ) Ragh. xii , 95

कूटशाल्मलि/ कूट--शाल्मलि mf. N. of a hell PadmaP.

"https://sa.wiktionary.org/w/index.php?title=कूटशाल्मलि&oldid=287316" इत्यस्माद् प्रतिप्राप्तम्