कृपालु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृपालुः, त्रि, (कृपां लाति आदत्ते । ला + डुः । यद्वा कृपाविद्यते ऽस्यास्मिन् वा । कृपा + आलुच् ।) दयालुः । इत्यमरः । ३ । १ । १५ ॥ (यथा भागवते । ४ । १२ । ५१ । कृपालोर्दीननाथस्य देवास्तस्यानुगृह्णते” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृपालु वि।

दयालुः

समानार्थक:दयालु,कारुणिक,कृपालु,सूरत

3।1।15।1।3

स्याद्दयालुः कारुणिकः कृपालुः सूरतस्समाः। स्वतन्त्रोऽपावृतः स्वैरी स्वच्छन्दो निरवग्रहः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृपालु¦ त्रि॰ कपां लाति ला--आदाने मित॰ डु। दयालौ कपायुक्ते अमरः। [Page2194-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृपालु¦ mfn. (-लुः-लुः-लु) Compassionate, tender. E. कृपा tenderness, आलुक् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृपालु [kṛpālu], a. [कृपां लाति ला-आदाने मि˚ डु] Merciful, compassionate, kind; गुरो कृपालो कृपया वहैनम् Maṇiratnamālā.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृपालु mfn. pitiful , compassionate (with gen. ) MBh. BhP. Das3.

"https://sa.wiktionary.org/w/index.php?title=कृपालु&oldid=497115" इत्यस्माद् प्रतिप्राप्तम्