कृशन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृशनम् [kṛśanam], Ved.

A pearl; अभीवृतं कृशनैर्विश्वरूपम् Rv.1. 35.4.

Gold.

Form, shape.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृशन m. the beating of the pulse , pulsation Gobh. ii , 10 , 30.

कृशन n. a pearl , mother-of-pearl RV. i , 35 , 4 and x , 68 , 11 AV. iv , 10 , 7

कृशन n. gold Naigh. i , 2

कृशन n. form , shape ib. iii , 7

कृशन mfn. yielding or containing pearls AV. iv , 10 , 1 and 3 (See. Kaus3. 58 )

कृशन mfn. (See. ऊर्ध्व-क्.)

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kṛśana, ‘pearl.’ In the Rigveda pearls are mentioned as adorning the car of Savitṛ[१] as well as being used for the adornment of a horse.[२] Hence the horse is spoken of as the ‘pearled one’ (kṛśanāvant).[३] The Atharvaveda[४] also refers to pearls, and mentions that ‘pearl shell’ (śañkhaḥ kṛśanaḥ) won from the sea was used as an amulet.[५] The Nighaṇṭu[६] renders the word as ‘gold.’

  1. i. 35, 4.
  2. x. 68, 1.
  3. i. 126, 4. Cf. kṛśanin, vii. 18, 23.
  4. x. 1, 7.
  5. iv. 10, 1. 3.
  6. i. 2. Cf. Sāma Mantra Brāhmaṇa, 1, 6, 22.

    Cf. Zimmer, Altindisches Leben,, 53, 54;
    Lanman in Whitney, Translation of the Atharvaveda, 161.
"https://sa.wiktionary.org/w/index.php?title=कृशन&oldid=497147" इत्यस्माद् प्रतिप्राप्तम्