कृष्णल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृष्णल¦ पु॰ कृष्णोवर्ण्णोऽस्त्यस्यार्द्धफले सिध्मा॰ लच्। गुञ्जावृक्षेशब्दचि॰ तत्रार्थे स्त्री अमरः

२ तत्फले न॰।
“द्वे कृष्णले पल-धृते विज्ञेयोमध्यमोयवः” मनुः।
“त्रियवं त्वेककृष्णलम्”।
“स दण्ड्यः कृष्णलान्यष्टौ” मनुः।
“जालसूर्य्यमरीचिस्थं त्रस-रेणु रजः स्मृतम्। तेऽष्टौ लिक्षा, तु तास्तिस्रोराजसर्षपउच्यते। गौरस्तु ते त्वयः, षट् ते यवोमध्यस्तु, ते त्रयः। कृष्णलः, पञ्च ते माषः” इति याज्ञ॰ परिभाषिते

३ वरिमा-णभेदे पु॰ स्वार्थे क। तत्रार्थे
“पञ्चकृग्णलकोमाषः” मनुःअत्र पञ्च कृष्णलाःपरिभाणमज्यस्येति कन्। इति तु न्याय्यम्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृष्णल¦ m. (-लः) A Retti, a weight, the berry so used; or an artificial weight derived from it, the berry averaging about 1 (1/4) grain, the weight 2 3-16 grains. f. (-ला) A shrub bearing a small black and red berry, the Ratti or Gunza: see गुञ्जा। E. कृष्ण blackness, and ल what gets, from ला to obtain, affix ड and fem. affix टाप्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृष्णलः [kṛṣṇalḥ], The Gunjā plant. -लम् Its berry; Ms.8.134.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृष्णल n. rarely([ Ya1jn5. i , 362 ]) m. ( g. सिध्मा-दि)the black berry of the plant Abrus precatorius used as a weight (the average weight being between one and two grains) Ka1t2h. TBr. Mn. Ya1jn5. Comm. on Ka1tyS3r. etc.

कृष्णल n. a coin of the same weight Mn. Ya1jn5.

कृष्णल n. a piece of gold of the same weight TS. Kaus3. Nya1yam.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kṛṣṇala denotes the berry of the Abrus precatorius, used as a weight according to the later authorities, one Māṣa (‘bean’) being equated to four Kṛṣṇalas.[१] In the sense of a weight it occurs in the Taittirīva[२] and other Saṃhitās,[३] and later.[४]

Kṛṣṇala, line 1 and note^4, read ‘seed’ for ‘berry.’
==Foot Notes==

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृष्णल न.
शतकृष्णले में प्रयुक्त एक प्रकार का अनाज, मा.श्रौ.सू. 5.1.9.6-11; कृष्णल के दाने के भार के बराबर एक सोने का टुकड़ा, शां.श्रौ.सू. 3.8, श्रौ.को. (अं.) 1.964; भार की तौल के रूप में प्रयुक्त बीज (=यव के दानें); मा.श्रौ.सू. 1०.1.4.6.

  1. Manu, viii. 134.
  2. ii. 3, 2, 1 et seq.
  3. Maitrāyaṇī Saṃhitā, ii. 2, 2;
    Kāṭhaka Saṃhitā, xi. 4 (hiraṇya kṛṣṇala).
  4. Taittirīya Brāhmaṇa, i. 3, 6, 7;
    Anupada Sūtra, ix. 6. In the later language it is also called raktikā or guñjā (being a smooth red berry with a black spot at one end).

    Cf. Weber's edition of the Jyotiṣa, 82 et seq.;
    Indische Strcifen,
    1, 102, 103.
"https://sa.wiktionary.org/w/index.php?title=कृष्णल&oldid=478063" इत्यस्माद् प्रतिप्राप्तम्