केसरम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केसरम्, क्ली, (के जले सरतीति । सृ + अच् ।) हिङ्गुः इति हेमचन्द्रः ॥ नागकेसरपुष्पम् । कासीसम् । स्वर्णम् । इति राजनिर्घण्टः ॥

"https://sa.wiktionary.org/w/index.php?title=केसरम्&oldid=128700" इत्यस्माद् प्रतिप्राप्तम्