केसरिन्

विकिशब्दकोशः तः
सिंहः

संस्कृतम्[सम्पाद्यताम्]

  • केसरिन्, सिंहः, शार्दूलः, सुगन्धिः, सुगन्धिकः, अगौकस्, अरण्यराज्, इभमाचलः, इभारिः, कण्ठीरवः, करिदारकः, करिमाचलः, कलंकषः, कुञ्जरारातिः, केशरिन्, क्रव्यादः, गजारिः, गन्धोष्णीषः, गणेश्र्वरः, गर्जितासहः, जटिलः, द्विपारिः, दिप्तः, दीप्तपिङ्गलः, द्विरदान्तकः, नखरायुधः, नखायुधः, नगिन्, नगौकस्, नदनुः, नभक्रान्तः, पञ्चमुखः, पञ्चनखः, पञ्चाननः, पञ्चास्यः, पञ्चवक्त्रः, पञ्चशिखः, पलंकषः, पारिन्द्रः, पशुराजः, बहुबलः, भारिः, भीमनादः, भीमविक्रान्तः, महानादः, महावीरः, मरुत्प्लवः, मुक्तचक्षुस्, रक्तजिह्वः, वनहरिः, वनराजः, विक्रमिन्, विक्रान्तः, विसंकटः, व्यालः, शैलाटः, शैलेयः, श्रृङ्गोष्णीषः, शुरः, श्र्वेतपिङ्गः, श्र्वेतपिङ्गलः, सकृत्प्रजः, हरिः, हरिणाधिपः, हरिणारिः, हरिणेशः, हरित्, हर्यक्षः, हस्तिकक्ष्यः, हेमाङ्गः, हीरः।

नामः[सम्पाद्यताम्]

  • केसरिन् नाम सिंहः, मृगराजः।

सिंहः,हरिः मृगराजः

अनुवादाः[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केसरी, [न्] पुं, (केसराः जटाः सन्त्यस्य । केसर + इनिः ।) सिंहः । घोटकः । पुन्नागः । नागकेशर । इति मेदिनी ॥ रक्तशिग्रः । इति राजनिर्घण्टः ॥ वानरविशेषः । स तु हनूमत्पिता । (यथा, रामायणे । ७ । ४० । १९ । “सूर्य्यदत्तवरः स्वर्णः सुमेरुर्नाम पर्व्वतः । यत्र राज्यं प्रशास्त्यस्य केसरी नाम वै पिता” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केसरिन् पुं।

सिंहः

समानार्थक:सिंह,मृगेन्द्र,पञ्चास्य,हर्यक्ष,केसरिन्,हरि,कण्ठीरव,मृगारिपु,मृगदृष्टि,मृगाशन,पुण्डरीक,पञ्चनख,चित्रकाय,मृगद्विष्

2।5।1।1।5

सिंहो मृगेन्द्रः पञ्चास्यो हर्यक्षः केसरी हरिः। कण्ठीरवो मृगारिपुर्मृगदृष्टिर्मृगाशनः। पुण्डरीकः पञ्चनखचित्रकायमृगद्विषः। शार्दूलद्वीपिनौ व्याघ्रे तरक्षुस्तु मृगादनः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केसरिन्¦ पुंस्त्री केसरोऽस्त्यस्य इनि।

१ सिंहे

२ घीटके चअमरः
“धनुर्द्धरं केसरिणं ददर्श” रघुः। स्त्रियां ङीप्।

३ पुन्नागे

४ नागकेसरे पु॰ मेदि॰।

५ रक्तशोभाञ्जने रा-जनि॰।

६ हनूमत्पितरि पु॰ (केशरिन्)शब्दे दृश्यम्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केसरिन्¦ m. (-री)
1. A lion.
2. A horse.
3. A plant used in dying: see पुन्नाग।
4. Nageswar, (Mesua ferrea.)
5. A monkey the father of HANUMAN. E. केसर a filament, a mane, इनि aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केसरिन् mfn. having a mane MBh. i , iii

केसरिन् m. a lion MBh. Sus3r. Bhartr2. etc.

केसरिन् m. a horse TBr. Sch.

केसरिन् m. N. of an aquatic bird Car. i , 27

केसरिन् m. the plant Rottleria tinctoria L.

केसरिन् m. the plant Mesua ferrea L.

केसरिन् m. a citron tree L.

केसरिन् m. a variety of Moringa with red flowers(= रक्त-शिग्रु) L.

केसरिन् m. N. of a monkey (husband of the mother of हनुमत्) MBh. iii , 11193 R. Das3.

केसरिन् m. N. of a prince Lalit.

केसरिन् m. of a mountain VP.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kesarin : m.: A monkey.

Hanūmant begotten on the wife (kṣetra) of Kesarin by Vāyu 3. 147. 24.


_______________________________
*5th word in right half of page p13_mci (+offset) in original book.

Kesara, Kesarin : m.: Name of a mountain.

It is the seventh of the seven mountains of the Śākadvīpa 6. 12. 21, 13; the distance in yojanas between these mountains doubles as one moves from one to the other (teṣāṁ yojanaviṣkambho dviguṇaḥ pravibhāgaśaḥ) 6. 12. 22; the wind blowing from it is laden with filaments of flowers (kesarayuto yato vātaḥ pravāyati) 6. 12. 21 (which explains the name of the mountain); the Modākin Varṣa belongs to the mountain Kesara (kesarasya tu modākī) 6. 12. 24.


_______________________________
*3rd word in right half of page p315_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kesarin : m.: A monkey.

Hanūmant begotten on the wife (kṣetra) of Kesarin by Vāyu 3. 147. 24.


_______________________________
*5th word in right half of page p13_mci (+offset) in original book.

Kesara, Kesarin : m.: Name of a mountain.

It is the seventh of the seven mountains of the Śākadvīpa 6. 12. 21, 13; the distance in yojanas between these mountains doubles as one moves from one to the other (teṣāṁ yojanaviṣkambho dviguṇaḥ pravibhāgaśaḥ) 6. 12. 22; the wind blowing from it is laden with filaments of flowers (kesarayuto yato vātaḥ pravāyati) 6. 12. 21 (which explains the name of the mountain); the Modākin Varṣa belongs to the mountain Kesara (kesarasya tu modākī) 6. 12. 24.


_______________________________
*3rd word in right half of page p315_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=केसरिन्&oldid=497323" इत्यस्माद् प्रतिप्राप्तम्