कैरवम्

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नामः[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

[[en: [[ml:

[[eu: [[fr: [[hi: [[hr: [[hu: [[li: [[lt: [[mg: [[ml: [[ne: [[nl: [[no: [[pt: [[ru: [[ta: [[tr:

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कैरवम्, क्ली, (के जले रौति कलनादं करोतीति । रु + अच् केरवः हंसः तत्पुरुषे कृतीत्यलुक् । तस्य प्रियमित्यण् ।) कुमुदम् । श्वेतोत्पलम् । इत्यमरः । १ । १० । ३७ ॥ (यथा, महाभारते १ । १ । ८६ । “पुराणपूर्णचन्द्रेण श्रुतिज्योत्स्नाः प्रकाशिताः । नृबुद्धिकैरवाणाञ्च कृतमेतत् प्रकाशनम्” ॥)

"https://sa.wiktionary.org/w/index.php?title=कैरवम्&oldid=506662" इत्यस्माद् प्रतिप्राप्तम्