कोला

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोला, स्त्री, (कुल् + ज्वलादित्वात् णः ततष्टाप् ।) कोलिवृक्षः । इति शब्दरत्नावली ॥ पिप्पली । (अस्याः पर्य्याया यथा, -- “पिप्पली चपला शौण्डी वैदेही मागधी कणा । कृष्णोपकुल्या मगधी कोला स्यात्तिक्ततण्डुला” ॥) चव्यम् । इति मेदिनी ॥ (अस्याः पर्य्याया यथा, -- “चव्यं तेजोवती कोला नाकुली च विकोषणा” ॥ इति वैद्यकरत्नमालायाम् ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोला स्त्री।

पिप्पली

समानार्थक:कृष्णा,उपकुल्या,वैदेही,मागधी,चपला,कणा,उषणा,पिप्पली,शौण्डी,कोला

2।4।97।1।4

उषणा पिप्पली शौण्डी कोलाथ करिपिप्पली। कपिवल्ली कोलवल्ली श्रेयसी वशिरः पुमान्.।

अवयव : पिप्पलीमूलम्

 : गजपिप्पली, जलपिप्पली

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोला¦ स्त्री कुल--ज्वला॰ ण टाप्।

१ पिप्पल्याम्,

२ चव्ये(चै)दि॰

३ कोलिवृक्षे शब्दरत्ना॰।

४ कोलापुरे च

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोला [kōlā] लिः [liḥ] ली [lī], लिः ली f. See बदरी.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोला f. Piper longum L.

"https://sa.wiktionary.org/w/index.php?title=कोला&oldid=497458" इत्यस्माद् प्रतिप्राप्तम्