कौटुम्बिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौटुम्बिकः, पुं, (कुटुम्बे कुटुम्बभरणे प्रसृतः व्याप्त आसक्तो वा । कुटुम्ब + ठक् ।) कुटुम्बी । कुटुम्ब- विशिष्टः । कुटुम्वोऽस्यास्तीत्यर्थे ष्णिकप्रत्ययः । इति मुग्धबोधमतम् ॥ (यथा, श्रीमद्भागवते । ५ । १३ । ८ । “पदे पदेऽभ्यन्तरवह्निनार्द्दितः कौटुम्बिकः क्रुध्यति वै जनाय” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौटुम्बिक¦ त्रि॰ कुटम्बे तद्भरणे प्रसृतः ठक्। कुटुम्बभर-णेव्यापृते
“कौटुम्बिकः क्रुध्यति वै जनाय” भाग॰

५५ ,

१३ ,

९ ,। कुटुम्बे भवः ठक्।

२ कुटुम्बमध्यपातिनि।
“यत्रकौटुम्बिका दारापत्यादयोनाम्ना, कर्म्मणा वृकशृगालाएव” भाग॰

५ ,

१४ ,

५ ,[Page2275-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौटुम्बिक¦ m. (-कः) The father or master of a family. E. कुटुम्ब, and ठञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौटुम्बिक [kauṭumbika], a. (-की f.) [कुटुम्बे तद्भरणे प्रसृतः ठक्] Constituting a family; अथ च कौटुम्बिका दारापत्यादयः Bhāg. 5.14.3. -कः The father or master of a family; paterfamilias; पदेपदे$भ्यन्तरवह्निनार्दितः कौटुम्बिकः क्रुध्यति वै जनाय Bhāg.5.13.8.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौटुम्बिक mfn. belonging to or constituting a family BhP. v , 14 , 3

कौटुम्बिक m. the father or master of a family BhP. iv , 28 , 12 and v , 13 , 8.

"https://sa.wiktionary.org/w/index.php?title=कौटुम्बिक&oldid=497533" इत्यस्माद् प्रतिप्राप्तम्