कौन्तेय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौन्तेयः, पुं, (कुन्त्या अपत्यं इति ढक् ।) कुन्तीपुत्त्रः । स तु युधिष्ठिरादिः । इति महाभारतम् । (यथा, भगवद्गीतायाम् । २ । ३ । “मा क्लैव्यं गच्छ कौन्तेय ! नैतत्त्वय्युपपद्यते” ॥) अर्ज्जुनवृक्षः । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौन्तेय¦ पु॰ कुन्त्या अपत्यम् ढक्।

१ युधिष्ठिरादिषु त्रिषु।
“कौन्तेय! प्रतिजानीहि न मे कर्म्मफले स्पृहा” गीता

२ अर्ज्जुनवृक्षे राजनि॰ तस्य तत्तुल्यनामत्वात्तथात्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौन्तेय¦ m. (-यः) Either of the Pandu princes. E. कुन्ती, and ढक् affix, son of KUNTI. [Page209-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौन्तेयः [kauntēyḥ], [कुन्त्याः अपत्यं ढक्] 'Son of Kunti', an epithet of Yudhiṣṭhira, Bhīma or Arjuna. Bg.1.27;2.14.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौन्तेय m. metron. fr. कुन्ती, N. of युधिष्ठिर, भीम-सेन, and अर्जुनMBh. iii , 19 Nal. Hit.

कौन्तेय m. the tree Terminalia Arjuna L.

"https://sa.wiktionary.org/w/index.php?title=कौन्तेय&oldid=497547" इत्यस्माद् प्रतिप्राप्तम्