कौहड

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौहड m. patr. fr. कोह्g. शिवा-दिPa1n2. 2-4 , 58 Ka1s3.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kauhaḍa, ‘descendant of Kohaḍa,’ is the patronymic of a teacher, Mitravinda, mentioned in the Vaṃśa Brāhmaṇa,[१] as well as of Śravaṇadatta.

  1. Weber, Indische Studien, 4, 372, 382 et seq. A school of Kauhaḍīyas is known in the Gobhila Gṛhya Sūtra, iii. 4, 34.
"https://sa.wiktionary.org/w/index.php?title=कौहड&oldid=473274" इत्यस्माद् प्रतिप्राप्तम्