क्रतुपशु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रतुपशुः, पुं, (क्रतोरश्वमेधादेर्यज्ञस्य अङ्गविशेषः पशुः ।) अश्वः । इति हारावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रतुपशु¦ पु॰ क्रतोरङ्गं पशुः। अश्वे हारा॰ तस्य अश्वमेधे प्राशस्त्यात् तथात्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रतुपशु¦ m. (-शुः) A horse, especially such a one, as is fit for an Aswa- medha. E. क्रतु sacrifice, and पशु animal. [Page210-b+ 60]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रतुपशु/ क्रतु--पशु m. a sacrificial animal S3a1n3khS3r. xv , 1 , 21

क्रतुपशु/ क्रतु--पशु m. a horse (especially one fit for the अश्व-मेध) L.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रतुपशु पु.
(क्रतौ वध्यः पशुः) सोम याग में वध्य पशु, मा.श्रौ.सू. 5.2.12.45; आश्व.श्रौ.सू. 5.3.3-4 (आगन्ेयो अगिन्ष्टोमः ऐन्द्रागन् उक्थ्ये द्वितीयः ऐन्द्रो वृष्णिः षोडाषिनि तृतीयः सारस्वती मेष्यतिरात्रे चतुर्थी); शां.श्रौ.सू. 15.1.21 (मरुद्भ्यः उज्जेषेभ्यो वशा पृश्न्ःि पञ्चमी क्रतुपशूनाम्); बौ.श्रौ.सू. 23.19.27 (क्रतुपशव ऐकादशिनाश्च विकल्पन्ते इति शालीकिः); सवनीय पशु का एक दूसरा नाम, सोम याग की चार प्राथमिक विशेताओं में एक, आप.श्रौ.14.1.5 अगिन्षोमीय एवं अनुबन्ध्या से पृथक् सोम याग से सम्बद्ध तीन पशुयागों में एक एवं क्रम में दूसरा है। अगिन्ष्टोम में अगिन् को अज, उक्थ्य में इन्द्रागनी को वृषभ, एवं षोडशी में इन्द्र को बैल एवं अतिरात्र में सरस्वती को मेष प्रदान करने की परिपाटी स्तोमायन कहलाती है, का.श्रौ.सू. 9.8.4 (एतत्स्तोमायनम्)।

"https://sa.wiktionary.org/w/index.php?title=क्रतुपशु&oldid=497632" इत्यस्माद् प्रतिप्राप्तम्