क्रौञ्च

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रौञ्चः, पुं, (क्रुञ्च + प्रज्ञाद्यण् स्वार्थे ।) पक्षिभेदः । को~च वक इति भाषा । (यथा, रामायणे । १ । १ । १५ । “मा निषाद ! प्रतिष्ठां त्वमगमः शाश्वतीः समाः । यत् क्रौञ्चमिथुनादेकमवधीः काममोहितम्” ॥) तत्पर्य्यायः । क्रुङ् २ क्रुञ्चः ३ क्रुञ्चा ४ क्रौञ्चा ५ । इत्यमरभरतौ ॥ कालिकः ६ कालीकः ७ कलि- कः ८ । इति शब्दरत्नावली ॥ (अस्य गुणा यथा, -- “क्रौञ्चो वृष्योऽतिरुचिकृदश्मरीं हन्ति नित्यशः । शोषमूर्च्छाहरो दीप्यो हन्ति कासमरोचकम्” ॥ इति हारीते प्रथमस्थाने ११ अध्याये ॥) पर्व्वतविशेषः । इति मेदिनी ॥ (अयन्तु हिमवतः पौत्त्रः मैनाकस्य पुत्त्रः । यथा, हरिवंशे १८ । १३-१४ । “एतेषां मानसी कन्या मेना नाम महागिरेः । पत्नी हिमवतः श्रेष्ठा यस्या मैनाक उच्यते ॥ मैनाकस्य सुतः श्रीमान् क्रौञ्चो नाम महागिरिः । पर्व्वतप्रवरः शुभ्रो नानारत्नसमन्वितः” ॥) कुररपक्षी । इति राजनिर्घण्टः ॥ द्वीपभेदः । स च दधिमण्डोदसमुद्रेणावृतः षोडशलक्षयोजन- परिमितः । (यथा, विष्णुपुराणे । २ । ४ । ५७-५८ । “क्रौञ्चद्वीपः समुद्रेण दधिमण्डोदकेन च । आवृतः सर्व्वतः क्रौञ्चद्वीपतुल्येन मानतः ॥ दधिमण्डोदकश्चापि शाकद्वीपेन संवृतः । क्रौञ्चद्वीपस्य विस्ताराद् द्विगुणेन महामुने !” ॥ तस्याधिपतिः प्रियव्रतराजपुत्त्रो घृतपृष्ठः । यथा, भागवते । ५ । २० । १८-२० । “तथा च वहिः क्रौञ्चद्वीपो द्विगुणः स्वमानेन क्षीरोदेन परीत उपकॢप्तो वृतो यथा, कुशद्वीपो घृतोदेन । यस्मिन् क्रौञ्चो नाम पर्व्वतराजो द्वीप- नामनिर्वर्त्तक आस्ते ॥ योऽसौ गुहप्रहरणोन्म- थितनितम्बकुञ्जोऽपि क्षीरोदेनासिच्यमानो भग- वता वरुणेनाभिगुप्तो विभयो बभूव ॥ तस्मि- न्नपि प्रैयव्रतो घृतपृष्ठो नामाधिपतिः स्वे द्वीपे वर्षाणि सप्त विभज्य तेषु पुत्त्रनामसु सप्त रिक्थादान् वर्षपान् निवेश्य स्वयं भगवान् भगवतः परम- कल्याणयशस आत्मभूतस्य हरेश्चरणारविन्दमुप- जगाम” । दैत्यविशेषः । स च मयदानवपुत्त्रः । यथा, हरिवंशे । ४६ । २१--२४ । “तान्पाशहस्तग्रथितांश्छादितान् शीतरश्मिना । मयो ददर्श मायां वै दानवानां महात्मनाम् ॥ स शिलाजालविततां गण्डशैलाट्टहासिनीम् । पादपोत्कटकूटाग्रां कन्दराकीर्णकाननाम् ॥ सिंहव्याध्रगजाकीर्णां नदन्तीमिव यूथपैः । ईहामृगगणाकीर्णां पवनाघूर्णितद्रुमाम् ॥ निर्म्मितां स्वेन पुत्त्रेण क्रौञ्चेन दिविकामगाम् । प्रसृतां पार्व्वतीं मायां ससृजे दानवोत्तमः” ॥ अयमेवासुरः क्रौञ्चद्वीपे क्रौञ्चपर्व्वते हेमकन्दरे भगवता स्कन्देन निहतः । यथा, -- मृगेन्द्रसंहि- तायाम् । “क्रौञ्चे क्रौञ्चो हतो दैत्यः क्रौञ्चाद्रौ हेमकन्दरे । स्कन्देन युद्ध्वा सुचिरं चित्रमायी सुमायिना । स शैलस्तस्य दैत्यस्य ख्यातश्चित्रेण कर्म्मणा । केतुतामगमत्तस्य नाम्ना क्रौञ्चः स उच्यते” ॥) अर्हतां ध्वजः । राक्षसविशेषः । इति हेमचन्द्रः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रौञ्च पुं।

क्रौञ्चः

समानार्थक:क्रुञ्च्,क्रौञ्च

2।5।22।1।2

क्रुङ्क्रौञ्चोऽथ बकः कह्वः पुष्कराह्वस्तु सारसः। कोकश्चक्रश्चक्रवाको रथाङ्गाह्वयनामकः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रौञ्च¦ पुंस्त्री॰ कुदृ + वार्थे प्रज्ञा॰ अण्। (कों चवक) वकभेदेस्त्रियाम् अणन्तत्वात् ङीप्।
“निशम्य रुदतीं क्रौञ्चीम्” रामा॰ बा॰

२ अ॰। स्त्रियां टाप् इति वदन् भरतश्चिन्त्यः। अजादिषु क्रुञ्चशब्दस्यैव पाठात् तदप्रवृत्तेः।

२ हिम-वतः पौत्रे पर्व्वतभेदे
“घनुर्विकृष्य व्यसृजद्वाणान् श्वेतेमहागिरौ। बिभेद स (कार्त्तिकेयः) शरैः शैलं क्रौञ्चंहिमवतः सुतम्” भा॰ व॰

२२

४ अ॰। तस्य हिमवत्पौ-त्रत्वेऽपि सन्तानाभिप्रायेण सुतत्वोक्तिः। तस्य हिमवत्पु-त्रमैनाकपुत्रत्व हरिवं॰

१८ अ॰ उक्तं यथा
“एतेषांमानसी कन्या मेना नाम महागिरेः। पत्नी हिमवतःश्रेष्ठा यस्यां मैनाक उच्यते। मैनाकस्य सुतः श्रीमान्क्रौञ्चोनाम महागिरिः। पर्व्वतप्रवरः पुत्रो नानारत्न-समन्वितः”।

३ द्वीपभेदे

४ असुरभेदे।
“क्रौञ्चे (द्वीपे) क्रौञ्चो-हतोदैत्यः क्रौञ्चाद्रौ हेमकन्दरे। स्कन्देन युद्ध्वा सुचिरंचित्रमायी सुमायिना। स शैलस्तस्य दैत्यस्य ख्यातश्चित्रेणकर्म्मणा। केतुतामगमत्तस्य नाम्ना क्रौञ्चः स उच्यते” मृगेन्द्रसंहिता। क्रौञ्चदैत्यश्च मयदानवपुत्रः यथाहहरि॰

४७ अ॰
“मयो ददर्श मायावी दानवान्दिविदानवः। स शिलाजालविततां गण्डशैलादृहासिनीम्। पाद-पोत्कृष्टकूटाग्रां कन्दराकीर्णकाननाम् सिंहव्याघ्रगणा-कीर्णां नदन्तीं दैत्ययूथपैः। ईक्षार्मृगगणाकीर्णां पवनाघूर्णितद्रुमाम्। निर्म्मितां स्वेन पुत्त्रेण क्रौञ्चेनदिवि काम-गाम्। प्रथितां पार्व्वतीं मायां ससृजे स समन्ततः”।
“ष-ण्मुखचरितमिव श्रूयमाणक्रौञ्चवनिताप्रलापम्, काद॰

५ कुररीखगेराजनि॰।

६ अर्हतां ध्वजभेदे

७ राक्षसमेदे चपु॰ हेम॰। क्रौञ्चद्वीपस्थानञ्च
“भूमेरर्द्धं क्षारसिन्धोरुदकस्थंजम्बुद्वीपं प्राहुराचार्य्यवर्य्याः। अर्द्धेऽन्यस्मिन् द्वीपष-टकस्य याम्ये क्षारक्षीराद्यम्बुधीनां निवेशः” इत्युपक्रमे-[Page2341-b+ 38] जम्बुद्वीपमुक्त्वा।
“शाकं ततः शाल्मममत्र कौशं क्रौञ्चंच गोमेदकपुष्करे च। द्वयोर्द्वयोरन्तरमेकमेकं समुद्रयो-र्द्वीपमुदाहरन्ति” सि॰ शि॰ उक्तम्। तद्विवृतिः विष्णुपु॰
“घृतोदश्च समुद्रोवै क्रौञ्चद्वीपेन संवृतः। क्रौञ्चद्वीपो महा-भाग। श्रूयताञ्चापरो महान्। कुशद्वीपस्य विस्ताराद्द्विगुणो यस्य विस्तरः। क्रौञ्चद्वीपे द्युतिमतः पुत्राःसप्त महात्मनः। तम्नामानि च वर्षाणि तेषाञ्चक्रेमहीपतिः। कुशलो मन्दगश्चोष्णः पीवरोऽथान्धकारकः। मुनिश्च दुन्दुभिश्चैव सप्तैते तत्सुता मुने!। तत्रापि देव-गन्धर्व्वसेविताः सुमनोरमाः। वर्षाचला महाबुद्धे!तेषां नामानि मे शृणु। क्रौञ्चश्च वामनश्चैव तृतीयश्चान्ध-कारकः। चतुर्थोहरशैलश्च स्वभाभिर्भासयन्नभः। देवावृत्पञ्चमश्चैव तथान्यः पुण्डरीकवान्। दुन्दुभिश्च महाक्रौञ्चोद्विगुणस्ते परस्परम्। द्वीपा द्वीपेषु ये शैला यथा द्वीपानिते तथा। वर्षेष्वेतेषु रम्येषु वर्षशैलवरेषु च। निवसन्तिनिरातङ्काः सह देवगणैः प्रजाः। पुष्कराः पुष्कलाधन्यास्तिष्याख्याश्च महामुने!। ब्राह्मणाः क्षत्त्रियाबैश्या शूद्राश्चानुक्रमोदिताः। तैस्तत्र नद्यो मैत्रेय! यापीयन्ते शृणुष्व ताः। सप्त प्रधाना शतशस्तथान्याः क्षुद्रनिम्नगाः। गौरी कुमुद्वती चैव सन्ध्या रात्रिर्मनोजवा। ख्यातिश्च पुण्डरीका च सप्तैता वर्षनिम्नगाः। तत्रापिवर्णैर्भगवान् पुष्कराद्यैर्जनार्द्दनः। योगी रुद्रस्वरूपस्तुइज्यते यज्ञसन्निधौ। क्रौञ्चद्वीपः समुद्रेण दधिमण्डोदकेनच। आवृतः सर्वतः क्रौञ्चद्वीपतुल्येन मानतः। दधिमण्डोदकश्चापि शाकद्वीपेन संवृतः। क्रौञ्चद्वीपस्यविस्ताराद्द्विगुणेन महामते!”।
“तथा वहिः क्रौञ्चद्वीपोद्विगुण्णः स्वमनेन क्षीरोदेन परित उपकॢप्तः। वृतो यथाकुशद्वीपो घृतोदेन। यस्मिन् क्रौञ्चो नाम पर्वतराजोद्वी-पनामनिर्वर्त्तक आस्ते। योऽसौ गुहप्रहरणोन्मथित-स्वकुञ्जोऽपि क्षीरोद्रेनाभिषिच्यमानो भगवता वरुणेना-भिगुप्तोविभयो वभूव। तस्मिन्नपि प्रैयव्रतो घृतपृष्ठेना-माधिपतिः स्वे द्वीप्रे वर्षाणि सप्त विभज्य तेषु पुत्रनाम-सु सप्त रिक्थादान् वर्षपान्निवेश्य स्वयं भगबतः परमक-ल्याणयशस आत्मभूतस्य हरेश्चरणारविन्दमुपजगाम। आम्रोमधुरुहो मेघपृष्ठः सुधामा भ्राजिष्ठो लोहितार्णोवनस्पतिरिति वृतपृष्ठसुताः। तेषां वर्षगिरयः सप्तसप्तैव नद्यश्चाभिख्याताः। शुक्लो वर्द्धमानो भोजनउपवर्हणो नन्दोनन्दनः सर्वतोभद्र इति। अभया[Page2342-a+ 38] अमृतौघा आर्य्यका तीर्थवती पवित्रवती शुक्लेति। यासामम्भः पवित्रममलमुपयुञ्जानाः पुरुषर्षभद्रविण-देवकसज्ञावर्षपुरुषा आपोमयं देवमपांपूर्णेनाञ्जलिनायजन्ते” भाग॰

५ ,

२० ,

१३ , अन्यथोक्तं कल्पभेदादविरुद्धम्।

८ सामभेदे न॰
“क्रौञ्चानि भवन्ति” श्रुतिः तच्च साम गेयगाने

१५ प्र॰

२ यार्द्धे

८ ,

९ गानम्। क्रौञ्चपर्वतश्च द्विविधः विष्णु-पुराणोक्तक्रौञ्चद्वीपान्तर्गतः श्वेतगिरेः सन्निकृष्टस्थःहिमवत्पौत्ररूपश्च तमेव प्रकृत्य
“प्रालेयाद्रेरुपतटमति-क्रम्य तांस्तान् विशेषान् हंसद्वारं भृगुपतियशोवर्त्मयत् क्रौञ्चरन्ध्रम्” मेघदूते वर्ण्णितम्”। क्रौञ्चादिव हंस-निवहो निर्ज्जगाम गुणगुणः” काद॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रौञ्च¦ m. (-ञ्चः)
1. A kind of heron. (Ardea jaculator, BUCH.)
2. One of the Dwipas or principal divisions of the world, surrounded by the sea of curds.
3. A mountain, part of the Himalaya range, situated in the eastern part of the chain on the north of Asam.
4. A Jaina emblem, the figure of the curlew, used as a symbol.
5. The name of a demon, f. (-ञ्चा) The female of the curlew. E. क्रुञ्च to go crook- edly, affix अण्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रौञ्चः [krauñcḥ], [क्रुञ्च् प्रज्ञा˚ अण्]

A curlew, heron; मनोहरक्रौञ्च- निनादितानि सीमान्तराण्युत्सुकयन्ति चेतः Ṛs.4.8; Ms.12.64. क्रौञ्चो विषाभ्याशे माद्यति Kau. A.1.2.17.

N. of a mountain (said to be the grandson of Himālaya and said to have been pierced by Kārtikeya and Paraśurāma); हंसद्वारं भृगुपतियशोवर्त्म यत् क्रौञ्चरन्ध्रम् Me.59. भिन्नो मद्बाणवेगेन क्रौञ्चत्वं वा गमिष्यति Pratimā.5.12; क्रौञ्चं यथा गिरिवरं युधि कार्तिकेयम् Abhiṣeka 6.7. -Comp. -अदनम् the fibres of the stalk of a lotus. (-नी) the seed of lotus.

अरातिः, अरिः, रिपुः an epithet of Kārtikeya.

of Paraśurāma. -दारणः, -सूदनः an epithet (1) of Kārtikeya, (2) of Paraśurāma. -वर्णः a kind of horse. Mb.7.23.26; cf. com. as- 'सितलोमकेसराढ्याः कृष्णत्वग्गुह्यलो- चनोष्ठखुराः । ये स्युर्मुनिभिर्वाहा निर्दिष्टाः क्रौञ्चवर्णास्ते ॥'

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रौञ्च mfn. (fr. क्रुञ्चg. प्रज्ञा-दि) , " curlew-like " , with व्यूह= चा-रुणMBh. vi , 51 , 1

क्रौञ्च m. a kind of curlew TS. v A1p. i , 17 , 36 Mn. etc.

क्रौञ्च m. the emblem of the fifth अर्हत्of the present अवसर्पिणीL.

क्रौञ्च m. an osprey L.

क्रौञ्च m. patr. (or metron. fr. क्रुञ्चाPa1n2. 4-1 , 120 Ka1r. ) , N. of a pupil of शाकपूर्णिVP.

क्रौञ्च m. N. of a mountain (part of the हिमा-लयrange , situated in the eastern part of the chain on the north of Assam ; said to have been split by कार्त्तिकेयVP. ) TA1r. i , 31 , 2 MBh. iii , 14331 ; vi , 462 ; ix , 2700 ff. R. etc.

क्रौञ्च m. N. of one of the द्वीपs of the world (surrounded by the sea of curds) VarBr2S. BhP. MatsyaP. BhavP. Va1rP.

क्रौञ्च m. N. of an असुरor रक्षस्W.

क्रौञ्च n. a kind of poison Car. vi , 23

क्रौञ्च n. ( scil. अस्त्र)N. of a mythical weapon R. i , 29 , 12 and 56 , 9

क्रौञ्च n. N. of several सामन्s Ta1n2d2yaBr. xi

क्रौञ्च n. xiii La1t2y. A1rshBr.

क्रौञ्च n. of a particular kind of recitation TS. ii , 5 , 11 , 1 ChUp. ii , 22 , 1 ( scil. गान)

क्रौञ्च n. a particular method of sitting , Na1rP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a द्वीप, twice the घृतोद in size and surrounded by क्षीरोद (sea of milk) (milk of ghee-मत्। प्।). It takes its name from the क्रौञ्च hill. Greatly despoiled by the arms of Guha but protected by वरुण. Its ruler was घृतपृष्ठ, a son of Priyavrata. He divided it among his seven sons and retired to a life of meditation; Hari is worshipped here in the form of waters. फलकम्:F1:  भा. V. 1. ३२; २०. १८-23; M. १३. 7; १२२. ७८.फलकम्:/F (Rudra-वि। प्।). Divided among seven Janapadas; twice in size to कुशद्वीप. Described. फलकम्:F2:  Br. II. १४. १३-26; १९. ६४-77; वा. ४९. ५९-73.फलकम्:/F According to विष्णु प्। Dyutimat was the first king; the four castes here are पुष्कर, पुष्कल, धन्य and तीतिख्यस्। फलकम्:F3:  Vi. II. 1. १४; 2. 5; 4. ४५-57.फलकम्:/F
(II) The hill in क्रौञ्चद्वीप, despoiled by the arms of Guha (कुमार): फलकम्:F1:  भा. V. २०. १८-19; Br. II. १९. ६६ and १३९; २५. १८; Vi. II. 4. ६०.फलकम्:/F Son (brother-वा। प्।) of Mai- नाक hill. फलकम्:F2:  Br. III. १०. 7 and ४८.फलकम्:/F The द्वीप takes its name from this. फलकम्:F3:  Br. II. १३. ३५; M. १२२. ८१; १२३. ३७; १६३. ८९; २१९. १९; वा. ३०. ३२.फलकम्:/F Residence of शन्कर; फलकम्:F4:  वा. ३९. ४२; ४९. ६१.फलकम्:/F Skanda sent his शक्ति against. फलकम्:F5:  Ib. ४१. ३९.फलकम्:/F
(III)--(च्) a Janapada of the केतुमाल con- tinent; फलकम्:F1:  वा. ४४. १०.फलकम्:/F द्युतिमान् first consecrated in; फलकम्:F2:  Ib. ३३. १३.फलकम्:/F surrounded by ocean of ghee; फलकम्:F3:  Ib. ३०. ३२; ५४. २१; १११. ५३.फलकम्:/F a वनम् surrounding the hill. फलकम्:F4:  Ib. ४१. ३७. ४९. ५९.फलकम्:/F
(IV)--a son of Himavat; the क्रौञ्च hill and द्वीप take their name after him. M. १३. 7.
(V)--a pupil of शाकपूर्ण. Vi. III. 4. २४.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Krauñca, Krauñcāruṇa : m.: Name of a particular arrangement of the army (vyūha) 6. 46. 39; 6. 47. 1; 6. 71. 14; 7. 6. 15.


A. History: Taught by Bṛhaspati to Indra at the time of the war between the gods and the demons 6. 46. 40.


B. Description: ‘which cannot be penetrated’ (abhedya) 6. 47. 1; ‘destroyer of all enemies’ (sarvaśatrunibarhaṇa) 6. 46. 39; (parānīkavināśana) 6. 46. 40; ‘not seen before by kings’ (adṛṣṭapūrvaṁ rājānaḥ paśyantu kurubhiḥ saha) 6. 46. 40.


C. Use in the epic war:

(1) Yudhiṣṭhira (pārtha) suggested it to Dhṛṣṭadyumna for arrangement of the army on the second day of the war; in this arrangement Arjuna was stationed in front of all the divisions of the army (sarvasainyānām agre), Drupada at the ‘head’ (śiras); Kuntibhoja and Caidya kings were the ‘eyes’ (cakṣuṣī) of the vyūha, Dāśārṇakas and others were the ‘neck’ (grīvā), Yudhiṣṭhira with Paṭaccaras and others formed the ‘back’ (pṛṣṭha), Bhīmasena and Dhṛṣṭadyumna himself took positions as ‘wings’ (pakṣau); Draupadī's sons and Abhimanyu with Piśācas and others were stationed at the ‘right wing’ (dakṣiṇaṁ pakṣam), while Nakula and Sahadeva with Agniveśyas and others were stationed at the ‘left wing’ (vāmaṁ pārśvam); in addition an ayuta chariots were placed at each ‘wing’, niyuta chariots at the ‘head’, an arbuda and twenty thousand at the ‘back’, a niyuta and seventy thousand at the ‘neck’; elephants were stationed at the edge of the wings, at the expanse of the wings and at the ends of the wings (pakṣakoṭiprapakṣeṣu pakṣānteṣu ca vāraṇāḥ); Virāṭa, the Kekayas, Kāśirāja and Śaibya with three ayutas of chariot-fighters guarded the ‘rear’ (jaghana) of the vyūha 6. 46. 4154;

(2) On the sixth day Bhīṣma arranged the Kaurava army according to the Krauñca vyūha to oppose the Makara vyūha of the Pāṇḍavas; Bhāradvāja (Droṇa) formed its ‘beak’ (tuṇḍa), Aśvatthāman and Kṛpa its ‘eyes’, Kṛtavarman with the Kāmbojas and others its ‘head’; Śūrasenas and Duryodhana, aided by many kings, its ‘neck’; Prāgjyotiṣa (Bhagadatta) with Madras and others its ‘chest’ (uras); Suśarman with his army took position at the ‘left wing’; while Tuṣāras and others stood at the ‘right wing’; Śrutāyus, and Saumadatti (Bhūriśravas) guarded the rear 6. 71. 14-21; called mahāvyūha 6. 73. 24;

(3) Dharmarāja (Yudhiṣṭhira) arranged the Pāṇḍava army this way on the eleventh day of the war when Droṇa took charge of the Kaurava army and arranged his army the Śakaṭa way; in the front of the Pāṇḍava army were Arjuna and Kṛṣṇa (vyūhapramnkhataḥ 7. 6. 16; agrataḥ 7. 6. 20; balasenāgragau 7. 6. 21) 7. 6. 15-21.


_______________________________
*5th word in left half of page p96_mci (+offset) in original book.

previous page p95_mci .......... next page p97_mci

Krauñca^1 : m.: Name of a mountain.


A. Family: Son of Himavant (himavataḥ sutam) 3. 214. 31.


B. Location: Part of the Śveta mountain 3. 214. 30-31; 34-35.


C. Description: Great mountain (mahādri) 9. 16. 50; best among the mountains (parvataśreṣṭha) 9. 45. 78; resounding with sounds of Krauñca birds (krauñcanādaninādita) 9. 45. 73; having Śāla and Sarala (pine) trees (saśālaskandhasarala) 9. 45. 74; description of the mountain when pierced by the śakti of Kārttikeya (the mountain began to burn; the terrified animals, birds and serpents deserted it; the Vidyādharas and the Kinnaras, living on the peaks of the mountain, flew upwards; the Daityas came out in the open in hundreds and thousands and were killed by the followers of Kumāra Kārttikeya) 9. 45. 74-79; the Krauñca mountain, though reduced to a pitiable condition continued, to be resplendent (śocyām api daśāṁ prāpto rarājaiva sa parvataḥ) 9. 45. 76.


D. Mythological events:

(1) Kumāra (Kārttikeya) pierced the Krauñca mountain with his arrows; through the crevice created by the arrows swans and vultures go to the mountain Meru (tena haṁsāś ca gṛdhrāś ca meruṁ gacchanti parvatam) 3. 214. 30-31; the mountain, thus shattered, fell down issuing sounds of excessive pain; seeing the Krauñca fall down, other mountains howled excessively due to fear 3. 214. 32;

(2) When Kārttikeya killed many Asuras, Bāṇa, the son of Bali, resorted to Krauñca and started harassing gods; when attacked by Kārttikeya, Bāṇa took refuge with the Krauñca; then Kārttikeya pierced Krauñca with the śakti given to him by Agni 9. 45. 70, 73, 79, 81.


E. Similes:

(1) The arrows shot by Arjuna from his Gāṇḍīva entered Karṇa as swans enter the Krauñca (haṁsāḥ krauñcam ivāviśan) 7. 114. 82;

(2) The arrows shot by Karṇa at Bhīma entered his left arm as the birds the Krauñca (prāviśan…krauñcaṁ patrarathā iva) 7. 109. 29;

(3) Śalya, with blood issuing out of his body when hit by the śakti of Yudhiṣṭhira, was like the Krauñca hit by Skanda 9. 16. 50;

(4) Ghaṭotkaca said to Aśvatthāman that he would strike at him as did Agnisuta (Skanda) the Krauñca mountain 7. 131. 56.


_______________________________
*1st word in left half of page p321_mci (+offset) in original book.

Krauñca^2 : m.: Name of a mountain.

Located in the Krauñcadvīpa, it is described as a great mountain (krauñcadvīpe mahārāja krauñco nāma mahāgiriḥ) 6. 13. 17; beyond the Krauñca is the mountain called Vāmanaka 6. 13. 17; the country related to Krauñca is the Kuśala (krauñcasya kuśalo deśaḥ) 6. 13. 20.


_______________________________
*1st word in right half of page p321_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Krauñca, Krauñcāruṇa : m.: Name of a particular arrangement of the army (vyūha) 6. 46. 39; 6. 47. 1; 6. 71. 14; 7. 6. 15.


A. History: Taught by Bṛhaspati to Indra at the time of the war between the gods and the demons 6. 46. 40.


B. Description: ‘which cannot be penetrated’ (abhedya) 6. 47. 1; ‘destroyer of all enemies’ (sarvaśatrunibarhaṇa) 6. 46. 39; (parānīkavināśana) 6. 46. 40; ‘not seen before by kings’ (adṛṣṭapūrvaṁ rājānaḥ paśyantu kurubhiḥ saha) 6. 46. 40.


C. Use in the epic war:

(1) Yudhiṣṭhira (pārtha) suggested it to Dhṛṣṭadyumna for arrangement of the army on the second day of the war; in this arrangement Arjuna was stationed in front of all the divisions of the army (sarvasainyānām agre), Drupada at the ‘head’ (śiras); Kuntibhoja and Caidya kings were the ‘eyes’ (cakṣuṣī) of the vyūha, Dāśārṇakas and others were the ‘neck’ (grīvā), Yudhiṣṭhira with Paṭaccaras and others formed the ‘back’ (pṛṣṭha), Bhīmasena and Dhṛṣṭadyumna himself took positions as ‘wings’ (pakṣau); Draupadī's sons and Abhimanyu with Piśācas and others were stationed at the ‘right wing’ (dakṣiṇaṁ pakṣam), while Nakula and Sahadeva with Agniveśyas and others were stationed at the ‘left wing’ (vāmaṁ pārśvam); in addition an ayuta chariots were placed at each ‘wing’, niyuta chariots at the ‘head’, an arbuda and twenty thousand at the ‘back’, a niyuta and seventy thousand at the ‘neck’; elephants were stationed at the edge of the wings, at the expanse of the wings and at the ends of the wings (pakṣakoṭiprapakṣeṣu pakṣānteṣu ca vāraṇāḥ); Virāṭa, the Kekayas, Kāśirāja and Śaibya with three ayutas of chariot-fighters guarded the ‘rear’ (jaghana) of the vyūha 6. 46. 4154;

(2) On the sixth day Bhīṣma arranged the Kaurava army according to the Krauñca vyūha to oppose the Makara vyūha of the Pāṇḍavas; Bhāradvāja (Droṇa) formed its ‘beak’ (tuṇḍa), Aśvatthāman and Kṛpa its ‘eyes’, Kṛtavarman with the Kāmbojas and others its ‘head’; Śūrasenas and Duryodhana, aided by many kings, its ‘neck’; Prāgjyotiṣa (Bhagadatta) with Madras and others its ‘chest’ (uras); Suśarman with his army took position at the ‘left wing’; while Tuṣāras and others stood at the ‘right wing’; Śrutāyus, and Saumadatti (Bhūriśravas) guarded the rear 6. 71. 14-21; called mahāvyūha 6. 73. 24;

(3) Dharmarāja (Yudhiṣṭhira) arranged the Pāṇḍava army this way on the eleventh day of the war when Droṇa took charge of the Kaurava army and arranged his army the Śakaṭa way; in the front of the Pāṇḍava army were Arjuna and Kṛṣṇa (vyūhapramnkhataḥ 7. 6. 16; agrataḥ 7. 6. 20; balasenāgragau 7. 6. 21) 7. 6. 15-21.


_______________________________
*5th word in left half of page p96_mci (+offset) in original book.

previous page p95_mci .......... next page p97_mci

Krauñca^1 : m.: Name of a mountain.


A. Family: Son of Himavant (himavataḥ sutam) 3. 214. 31.


B. Location: Part of the Śveta mountain 3. 214. 30-31; 34-35.


C. Description: Great mountain (mahādri) 9. 16. 50; best among the mountains (parvataśreṣṭha) 9. 45. 78; resounding with sounds of Krauñca birds (krauñcanādaninādita) 9. 45. 73; having Śāla and Sarala (pine) trees (saśālaskandhasarala) 9. 45. 74; description of the mountain when pierced by the śakti of Kārttikeya (the mountain began to burn; the terrified animals, birds and serpents deserted it; the Vidyādharas and the Kinnaras, living on the peaks of the mountain, flew upwards; the Daityas came out in the open in hundreds and thousands and were killed by the followers of Kumāra Kārttikeya) 9. 45. 74-79; the Krauñca mountain, though reduced to a pitiable condition continued, to be resplendent (śocyām api daśāṁ prāpto rarājaiva sa parvataḥ) 9. 45. 76.


D. Mythological events:

(1) Kumāra (Kārttikeya) pierced the Krauñca mountain with his arrows; through the crevice created by the arrows swans and vultures go to the mountain Meru (tena haṁsāś ca gṛdhrāś ca meruṁ gacchanti parvatam) 3. 214. 30-31; the mountain, thus shattered, fell down issuing sounds of excessive pain; seeing the Krauñca fall down, other mountains howled excessively due to fear 3. 214. 32;

(2) When Kārttikeya killed many Asuras, Bāṇa, the son of Bali, resorted to Krauñca and started harassing gods; when attacked by Kārttikeya, Bāṇa took refuge with the Krauñca; then Kārttikeya pierced Krauñca with the śakti given to him by Agni 9. 45. 70, 73, 79, 81.


E. Similes:

(1) The arrows shot by Arjuna from his Gāṇḍīva entered Karṇa as swans enter the Krauñca (haṁsāḥ krauñcam ivāviśan) 7. 114. 82;

(2) The arrows shot by Karṇa at Bhīma entered his left arm as the birds the Krauñca (prāviśan…krauñcaṁ patrarathā iva) 7. 109. 29;

(3) Śalya, with blood issuing out of his body when hit by the śakti of Yudhiṣṭhira, was like the Krauñca hit by Skanda 9. 16. 50;

(4) Ghaṭotkaca said to Aśvatthāman that he would strike at him as did Agnisuta (Skanda) the Krauñca mountain 7. 131. 56.


_______________________________
*1st word in left half of page p321_mci (+offset) in original book.

Krauñca^2 : m.: Name of a mountain.

Located in the Krauñcadvīpa, it is described as a great mountain (krauñcadvīpe mahārāja krauñco nāma mahāgiriḥ) 6. 13. 17; beyond the Krauñca is the mountain called Vāmanaka 6. 13. 17; the country related to Krauñca is the Kuśala (krauñcasya kuśalo deśaḥ) 6. 13. 20.


_______________________________
*1st word in right half of page p321_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Krauñca. See Kruñc.
==Foot Notes==

2. Krauñca, as the name of a mountain, occurs only in the latest Vedic literature.[१]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रौञ्च न.
एक साम का नाम, पञ्च. ब्रा. 13.9.1० सा.वे.1.546, 549 एवं 1.165 पर आधृत।

  1. Taittirīya Āraṇyaka, i. 31, 2. See Weber, Indian Literature, 93;
    Indische Studien, 1, 78.
"https://sa.wiktionary.org/w/index.php?title=क्रौञ्च&oldid=497760" इत्यस्माद् प्रतिप्राप्तम्