क्लोमन्

विकिशब्दकोशः तः

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्लोमन् नपुं।

उदर्यजलाशयः

समानार्थक:तिलक,क्लोमन्

2।6।65।2।2

पश्चाद्ग्रीवाशिरा मन्या नाडी तु धमनिः शिरा। तिलकं क्लोम मस्तिष्कं गोर्दं किट्टं मलोऽस्त्रियाम्.।

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्लोमन्¦ न॰ क्लुगतौ मनिन्। हृदयस्याषोभागे दक्षिणकुक्षिस्थे मांसपिण्डाकारे पदार्थे
“तस्याधोवामतः प्लीहाफुप्फुसश्च दक्षिणतो यकृत् क्लोम” सुश्रुतः।
“वपावसाव-हननं नाभिः क्लाम यकृत् प्लिहा” या॰। अवहनन फु-प्फुषः प्लीहा आयुर्वेदप्रसिद्धः तौ च मांसपिण्डाकारौसव्यकक्षिगतौ। यकृत् कालकं, क्लाम मांसपिण्डस्तौ चदक्षिणकुक्षिगतौ” मिता॰।
“वृक्कयोः प्लीह्नि यकृति हृदयक्लोम्नि वा तथा। श्वासो यकृति तृष्णा च पिपासाक्लोमजेऽधिका। नामीष्टहृदय क्लोमनिवद्धास्त्वष्टादश” कण्ठहृदयनेत्रक्लेमनाडीषु मण्डलाः” शुष्कक्लोमगलाननः” इति च सुश्रुतः। सर्व्वे नान्ता अदन्ताः स्युरित्युक्तेक्लोममप्यत्र भरतः। क्लोम च पिपासास्थानमिति वैद्यकम्। अतएव सुश्रुते पिपासा क्लोमजेऽधिका इत्युक्तम्
“निष्कु-तीत्य क्लोम” दशकुमा॰
“वल्मीकान् क्लोमभिः” यजु॰

२५ ,

८ , अस्य पुंस्त्वमपि।
“यकृत् क्लोमानं वरुणोभिषज्यन्” यजु॰

१९ ,

८५

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्लोमन्¦ n. (म) The bladder. E. क्लु to go, कनिन् affix; also with a final vowel; क्लोम n. (-मं).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्लोमन् m. the right lung AV. VS. Ka1t2h. S3Br. etc.

क्लोमन् m. pl. ( आनस्)the lungs VS. xxv , 8 S3Br. x , 6 , 4 , 1

क्लोमन् n. the right lung Sus3r.

क्लोमन् n. ([ cf. Gk. ? and ? ; Lat. pulmo.])

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्लोमन् न.
कण्ठ-नलिका, ‘क्लोमप्लीहाध्युधनीपुरीततं चेच्छन्’, का.श्रौ.सू. 6.7.11 (वध्य पशु का); दाहिने गले में गांठ; दाहिना फेफड़ा हि.ध. II.ii.1126; पाचक-ग्रन्थियां (अग्न्याशय), भा.श्रौ.सू. 7.19.11 (पशु); अनु.।

"https://sa.wiktionary.org/w/index.php?title=क्लोमन्&oldid=507323" इत्यस्माद् प्रतिप्राप्तम्